Biblia Todo Logo
La Biblia Online

- Anuncios -




1 तीमुथियुस 2:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yato'smAkaM tArakasyezvarasya sAkSAt tadevottamaM grAhyaJca bhavati,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতোঽস্মাকং তাৰকস্যেশ্ৱৰস্য সাক্ষাৎ তদেৱোত্তমং গ্ৰাহ্যঞ্চ ভৱতি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতোঽস্মাকং তারকস্যেশ্ৱরস্য সাক্ষাৎ তদেৱোত্তমং গ্রাহ্যঞ্চ ভৱতি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော'သ္မာကံ တာရကသျေၑွရသျ သာက္ၐာတ် တဒေဝေါတ္တမံ ဂြာဟျဉ္စ ဘဝတိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,

Ver Capítulo Copiar




1 तीमुथियुस 2:3
16 Referencias Cruzadas  

mamAtmA tArakeze ca samullAsaM pragacchati|


etai ryo janaH khrISTaM sevate, sa evezvarasya tuSTikaro manuSyaizca sukhyAtaH|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvaJca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTena puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


kintu mama kasyApyabhAvo nAsti sarvvaM pracuram Aste yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivedyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRpto'smi|


prabho ryogyaM sarvvathA santoSajanakaJcAcAraM kuryyAtArthata IzvarajJAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


he bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rocitavyaJca tadadhyasmatto yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmeH prabho ryIzukhrISTasya cAjJAnusArato yIzukhrISTasya preritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


yato hetoH sarvvamAnavAnAM vizeSato vizvAsinAM trAtA yo'mara Izvarastasmin vayaM vizvasAmaH|


kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyante tarhi te prathamataH svIyaparijanAn sevituM pitroH pratyupakarttuJca zikSantAM yatastadevezvarasya sAkSAd uttamaM grAhyaJca karmma|


so'smAn paritrANapAtrANi kRtavAn pavitreNAhvAnenAhUtavAMzca; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya ca kRte tat kRtavAn| sa prasAdaH sRSTeH pUrvvakAle khrISTena yIzunAsmabhyam adAyi,


aparaJca paropakAro dAnaJca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rocate|


pApaM kRtvA yuSmAkaM capeTAghAtasahanena kA prazaMsA? kintu sadAcAraM kRtvA yuSmAkaM yad duHkhasahanaM tadevezvarasya priyaM|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTena yIzunA cezvaratoSakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos