Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 5:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰম্ অংশানাম্ অধিকাৰিণ ইৱ ন প্ৰভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱৰূপা ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরম্ অংশানাম্ অধিকারিণ ইৱ ন প্রভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱরূপা ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရမ် အံၑာနာမ် အဓိကာရိဏ ဣဝ န ပြဘဝတ ကိန္တု ဝၖန္ဒသျ ဒၖၐ္ဋာန္တသွရူပါ ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|

Ver Capítulo Copiar




1 पतरस 5:3
26 Referencias Cruzadas  

ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum ekaM panthAnaM darzitavAn|


yUyaM sveSu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayuGkta tatsarvvasmin sAvadhAnA bhavata, ya samAjaJca prabhu rnijaraktamUlyena krItavAna tam avata,


tathApi prabho rvidhinA pumAMsaM vinA yoSinna jAyate yoSitaJca vinA pumAn na jAyate|


paulaH kaH? Apallo rvA kaH? tau paricArakamAtrau tayorekaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayordvArA yUyaM vizvAsino jAtAH|


AvAmIzvareNa saha karmmakAriNau, Izvarasya yat kSetram Izvarasya yA nirmmitiH sA yUyameva|


vayaM yuSmAkaM vizvAsasya niyantAro na bhavAmaH kintu yuSmAkam Anandasya sahAyA bhavAmaH, yasmAd vizvAse yuSmAkaM sthiti rbhavati|


vayaM svAn ghoSayAma iti nahi kintu khrISTaM yIzuM prabhumevAsmAMzca yIzoH kRte yuSmAkaM paricArakAn ghoSayAmaH|


he bhrAtaraH, yUyaM mamAnugAmino bhavata vayaJca yAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNo lokAn AlokayadhvaM|


yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavanto gRhItavantazca tadevAcarata tasmAt zAntidAyaka Izvaro yuSmAbhiH sArddhaM sthAsyati|


tena mAkidaniyAkhAyAdezayo ryAvanto vizvAsino lokAH santi yUyaM teSAM sarvveSAM nidarzanasvarUpA jAtAH|


atrAsmAkam adhikAro nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|


alpavayaSkatvAt kenApyavajJeyo na bhava kintvAlApenAcaraNena premnA sadAtmatvena vizvAsena zucitvena ca vizvAsinAm Adarzo bhava|


tvaJca sarvvaviSaye svaM satkarmmaNAM dRSTAntaM darzaya zikSAyAJcAvikRtatvaM dhIratAM yathArthaM


kintu yUyaM yenAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucito vaMzo rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos