Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 3:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnena yukto gupta AntarikamAnava eva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্ত্ৱীশ্ৱৰস্য সাক্ষাদ্ বহুমূল্যক্ষমাশান্তিভাৱাক্ষযৰত্নেন যুক্তো গুপ্ত আন্তৰিকমানৱ এৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্ত্ৱীশ্ৱরস্য সাক্ষাদ্ বহুমূল্যক্ষমাশান্তিভাৱাক্ষযরত্নেন যুক্তো গুপ্ত আন্তরিকমানৱ এৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တွီၑွရသျ သာက္ၐာဒ် ဗဟုမူလျက္ၐမာၑာန္တိဘာဝါက္ၐယရတ္နေန ယုက္တော ဂုပ္တ အာန္တရိကမာနဝ ဧဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnEna yuktO gupta AntarikamAnava Eva|

Ver Capítulo Copiar




1 पतरस 3:4
40 Referencias Cruzadas  

ahaM kSamaNazIlo namramanAzca, tasmAt mama yugaM sveSAmupari dhArayata mattaH zikSadhvaJca, tena yUyaM sve sve manasi vizrAmaM lapsyadhbe|


bhaviSyadvAdinoktaM vacanamidaM tadA saphalamabhUt|


he andhAH phirUzilokA Adau pAnapAtrANAM bhojanapAtrANAJcAbhyantaraM pariSkuruta, tena teSAM bahirapi pariSkAriSyate|


namrA mAnavAzca dhanyAH, yasmAt te medinIm adhikariSyanti|


he sarvve nirbodhA yo bahiH sasarja sa eva kimanta rna sasarja?


tataH sa uvAca, yUyaM manuSyANAM nikaTe svAn nirdoSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvaro jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


anazvarasyezvarasya gauravaM vihAya nazvaramanuSyapazupakSyurogAmiprabhRterAkRtiviziSTapratimAstairAzritAH|


kintu yo jana Antariko yihUdI sa eva yihUdI aparaJca kevalalikhitayA vyavasthayA na kintu mAnasiko yastvakchedo yasya ca prazaMsA manuSyebhyo na bhUtvA IzvarAd bhavati sa eva tvakchedaH|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastena sAkaM kruze'hanyateti vayaM jAnImaH|


aham AntarikapuruSeNezvaravyavasthAyAM santuSTa Ase;


yuSmatpratyakSe namraH kintu parokSe pragalbhaH paulo'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthaye|


tato heto rvayaM na klAmyAmaH kintu bAhyapuruSo yadyapi kSIyate tathApyAntarikaH puruSo dine dine nUtanAyate|


parimitabhojitvamityAdInyAtmanaH phalAni santi teSAM viruddhA kApi vyavasthA nahi|


sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAJcAcarata|


ataeva yUyam Izvarasya manobhilaSitAH pavitrAH priyAzca lokA iva snehayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAJca paridhaddhvaM|


yato yUyaM mRtavanto yuSmAkaM jIvitaJca khrISTena sArddham Izvare guptam asti|


aparaM ye bahiHsthitAsteSAM dRSTigocare yuSmAkam AcaraNaM yat manoramyaM bhavet kasyApi vastunazcAbhAvo yuSmAkaM yanna bhavet,


tAdRzAn lokAn asmataprabho ryIzukhrISTasya nAmnA vayam idam AdizAma AjJApayAmazca, te zAntabhAvena kAryyaM kurvvantaH svakIyamannaM bhuJjatAM|


sarvveSAM mAnavAnAM kRte vizeSato vayaM yat zAntatvena nirvvirodhatvena cezcarabhaktiM vinItatvaJcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAJca kRte te karttavyAH|


tathA kRte yadIzvaraH satyamatasya jJAnArthaM tebhyo manaHparivarttanarUpaM varaM dadyAt,


kamapi na nindeyu rnivvirodhinaH kSAntAzca bhaveyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayeyuzceti tAn Adiza|


ato heto ryUyaM sarvvAm azucikriyAM duSTatAbAhulyaJca nikSipya yuSmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gRhlIta|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakena nityasthAyinA vAkyena punarjanma gRhItavantaH|


manobhiH kintu manyadhvaM pavitraM prabhumIzvaraM| aparaJca yuSmAkam AntarikapratyAzAyAstattvaM yaH kazcit pRcchati tasmai zAntibhItibhyAm uttaraM dAtuM sadA susajjA bhavata|


Síguenos en:

Anuncios


Anuncios