Biblia Todo Logo
La Biblia Online

- Anuncios -




1 पतरस 2:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 aparaM mAnuSairavajJAtasya kintvIzvareNAbhirucitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं मानुषैरवज्ञातस्य किन्त्वीश्वरेणाभिरुचितस्य बहुमूल्यस्य जीवत्प्रस्तरस्येव तस्य प्रभोः सन्निधिम् आगता

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং মানুষৈৰৱজ্ঞাতস্য কিন্ত্ৱীশ্ৱৰেণাভিৰুচিতস্য বহুমূল্যস্য জীৱৎপ্ৰস্তৰস্যেৱ তস্য প্ৰভোঃ সন্নিধিম্ আগতা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং মানুষৈরৱজ্ঞাতস্য কিন্ত্ৱীশ্ৱরেণাভিরুচিতস্য বহুমূল্যস্য জীৱৎপ্রস্তরস্যেৱ তস্য প্রভোঃ সন্নিধিম্ আগতা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ မာနုၐဲရဝဇ္ဉာတသျ ကိန္တွီၑွရေဏာဘိရုစိတသျ ဗဟုမူလျသျ ဇီဝတ္ပြသ္တရသျေဝ တသျ ပြဘေား သန္နိဓိမ် အာဂတာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasya bahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA

Ver Capítulo Copiar




1 पतरस 2:4
31 Referencias Cruzadas  

he parizrAntA bhArAkrAntAzca lokA yUyaM matsannidhim Agacchata, ahaM yuSmAn vizramayiSyAmi|


kenApi na virodhaM sa vivAdaJca kariSyati| na ca rAjapathe tena vacanaM zrAvayiSyate|


tadA yIzunA te gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviSyati| etat parezituH karmmAsmadRSTAvadbhutaM bhavet| dharmmagranthe likhitametadvacanaM yuSmAbhiH kiM nApAThi?


kiyatkAlarat param asya jagato lokA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


pitA yathA svayaJjIvI tathA putrAya svayaJjIvitvAdhikAraM dattavAn|


tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiSatha|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariSyAmi|


matprerayitrA jIvatA tAtena yathAhaM jIvAmi tadvad yaH kazcin mAmatti sopi mayA jIviSyati|


phalato vayaM yadA ripava Asma tadezvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo'vazyaM tasya jIvanena rakSAM lapsyAmahe|


yato yIzukhrISTarUpaM yad bhittimUlaM sthApitaM tadanyat kimapi bhittimUlaM sthApayituM kenApi na zakyate|


asmAkaM jIvanasvarUpaH khrISTo yadA prakAziSyate tadA tena sArddhaM yUyamapi vibhavena prakAziSyadhve|


niSkalaGkanirmmalameSazAvakasyeva khrISTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


yato vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tena yIzukhrISTasyAgamanasamaye prazaMsAyAH samAdarasya gauravasya ca yogyatA prAptavyA|


vizvAsinAM yuSmAkameva samIpe sa mUlyavAn bhavati kintvavizvAsinAM kRte nicetRbhiravajJAtaH sa pASANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailo jAtaH|


ye janA asmAbhiH sArddham astadIzvare trAtari yIzukhrISTe ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH preritazca zimon pitaraH patraM likhati|


tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|


Síguenos en:

Anuncios


Anuncios