Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 4:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 he bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNo 'pi yuSmadadhiSThAnakArI mahAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে বালকাঃ, যূযম্ ঈশ্ৱৰাৎ জাতাস্তান্ জিতৱন্তশ্চ যতঃ সংসাৰাধিষ্ঠানকাৰিণো ঽপি যুষ্মদধিষ্ঠানকাৰী মহান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে বালকাঃ, যূযম্ ঈশ্ৱরাৎ জাতাস্তান্ জিতৱন্তশ্চ যতঃ সংসারাধিষ্ঠানকারিণো ঽপি যুষ্মদধিষ্ঠানকারী মহান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ဗာလကား, ယူယမ် ဤၑွရာတ် ဇာတာသ္တာန် ဇိတဝန္တၑ္စ ယတး သံသာရာဓိၐ္ဌာနကာရိဏော 'ပိ ယုၐ္မဒဓိၐ္ဌာနကာရီ မဟာန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE bAlakAH, yUyam IzvarAt jAtAstAn jitavantazca yataH saMsArAdhiSThAnakAriNO 'pi yuSmadadhiSThAnakArI mahAn|

Ver Capítulo Copiar




1 योहन 4:4
28 Referencias Cruzadas  

adhunA jagatosya vicAra: sampatsyate, adhunAsya jagata: patI rAjyAt cyoSyati|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd etasya jagataH patirAgacchati kintu mayA saha tasya kopi sambandho nAsti|


etajjagato'dhipati rdaNDAjJAM prApnoti tasmAd daNDe prabodhaM janayiSyati|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|


ityatra vayaM kiM brUmaH? Izvaro yadyasmAkaM sapakSo bhavati tarhi ko vipakSo'smAkaM?


aparaM yo'smAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|


vayaJcehalokasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tato hetorIzvareNa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjJAtuM zakyate|


udarAya bhakSyANi bhakSyebhyazcodaraM, kintu bhakSyodare IzvareNa nAzayiSyete; aparaM deho na vyabhicArAya kintu prabhave prabhuzca dehAya|


yata Izvarasya pratimUrtti ryaH khrISTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo'vizvAsinAM jJAnanayanam andhIkRtavAn etasyodAharaNaM te bhavanti|


Izvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyezvarasya mandiraM yUyameva| IzvareNa taduktaM yathA, teSAM madhye'haM svAvAsaM nidhAsyAmi teSAM madhye ca yAtAyAtaM kurvvan teSAm Izvaro bhaviSyAmi te ca mallokA bhaviSyanti|


arthataH sAmpratam AjJAlaGghivaMzeSu karmmakAriNam AtmAnam anvavrajata|


khrISTastu vizvAsena yuSmAkaM hRdayeSu nivasatu| premaNi yuSmAkaM baddhamUlatvaM susthiratvaJca bhavatu|


adhikantu he bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavanto bhavata|


he priyabAlakAH, yuSmAbhi ryat pApaM na kriyeta tadarthaM yuSmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe 'smAkaM ekaH sahAyo 'rthato dhArmmiko yIzuH khrISTo vidyate|


he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|


yato 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd Izvaro mahAn sarvvajJazca|


yazca tasyAjJAH pAlayati sa tasmin tiSThati tasmin so'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt so 'smAsu tiSThatIti jAnImaH|


asmabhyaM tena svakIyAtmanoM'zo datta ityanena vayaM yat tasmin tiSThAmaH sa ca yad asmAsu tiSThatIti jAnImaH|


asmAsvIzvarasya yat prema varttate tad vayaM jJAtavantastasmin vizvAsitavantazca| IzvaraH premasvarUpaH premnI yastiSThati sa Izvare tiSThati tasmiMzcezvarastiSThati|


vayam IzvarAt jAtAH, IzvaraM yo jAnAti so'smadvAkyAni gRhlAti yazcezvarAt jAto nahi so'smadvAkyAni na gRhlAti; anena vayaM satyAtmAnaM bhrAmakAtmAnaJca paricinumaH|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmano vazaM gato 'stIti jAnImaH|


yato yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kiJcAsmAkaM yo vizvAsaH sa evAsmAkaM saMsArajayijayaH|


meSavatsasya raktena svasAkSyavacanena ca| te tu nirjitavantastaM na ca sneham akurvvata| prANoSvapi svakIyeSu maraNasyaiva saGkaTe|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos