Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 3:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yaH kazcid IzvarAt jAtaH sa pApAcAraM na karoti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttuJca na zaknoti yataH sa IzvarAt jAtaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यः कश्चिद् ईश्वरात् जातः स पापाचारं न करोति यतस्तस्य वीर्य्यं तस्मिन् तिष्ठति पापाचारं कर्त्तुञ्च न शक्नोति यतः स ईश्वरात् जातः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যঃ কশ্চিদ্ ঈশ্ৱৰাৎ জাতঃ স পাপাচাৰং ন কৰোতি যতস্তস্য ৱীৰ্য্যং তস্মিন্ তিষ্ঠতি পাপাচাৰং কৰ্ত্তুঞ্চ ন শক্নোতি যতঃ স ঈশ্ৱৰাৎ জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যঃ কশ্চিদ্ ঈশ্ৱরাৎ জাতঃ স পাপাচারং ন করোতি যতস্তস্য ৱীর্য্যং তস্মিন্ তিষ্ঠতি পাপাচারং কর্ত্তুঞ্চ ন শক্নোতি যতঃ স ঈশ্ৱরাৎ জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယး ကၑ္စိဒ် ဤၑွရာတ် ဇာတး သ ပါပါစာရံ န ကရောတိ ယတသ္တသျ ဝီရျျံ တသ္မိန် တိၐ္ဌတိ ပါပါစာရံ ကရ္တ္တုဉ္စ န ၑက္နောတိ ယတး သ ဤၑွရာတ် ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH|

Ver Capítulo Copiar




1 योहन 3:9
18 Referencias Cruzadas  

kintUttamapAdapaH kadApyadhamaphalAni janayituM na zaknoti, tathAdhamopi pAdapa uttamaphalAni janayituM na zaknoti|


teSAM janiH zoNitAnna zArIrikAbhilASAnna mAnavAnAmicchAto na kintvIzvarAdabhavat|


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Izvarasya rAjyaM draSTuM na zaknoti|


vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma etat kadApi bhavituM na zaknoti|


pApaM prati mRtA vayaM punastasmin katham jIviSyAmaH?


yataH zArIrikAbhilASa Atmano viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuSmAbhi ryad abhilaSyate tanna karttavyaM|


yIzukhrISTasya prerita Izvarasya dAsaH paulo'haM sAdhAraNavizvAsAt mama prakRtaM dharmmaputraM tItaM prati likhami|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakena nityasthAyinA vAkyena punarjanma gRhItavantaH|


sa dhArmmiko 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karoti sa tasmAt jAta ityapi jAnIta|


yaH kazcit tasmin tiSThati sa pApAcAraM na karoti yaH kazcit pApAcAraM karoti sa taM na dRSTavAn na vAvagatavAn|


he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IzvarAt jAyate, aparaM yaH kazcit prema karoti sa IzvarAt jAta IzvaraM vetti ca|


yIzurabhiSiktastrAteti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyate sa tasmAt jAte jane 'pi prIyate|


ya IzvarAt jAtaH sa pApAcAraM na karoti kintvIzvarAt jAto janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


yato yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kiJcAsmAkaM yo vizvAsaH sa evAsmAkaM saMsArajayijayaH|


he priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yo duSkarmmAcArI sa IzvaraM na dRSTavAn|


Síguenos en:

Anuncios


Anuncios