Biblia Todo Logo
La Biblia Online

- Anuncios -




1 योहन 2:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 he priyatamAH, yuSmAn pratyahaM nUtanAmAjJAM likhAmIti nahi kintvAdito yuSmAbhi rlabdhAM purAtanAmAjJAM likhAmi| Adito yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjJA|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে প্ৰিযতমাঃ, যুষ্মান্ প্ৰত্যহং নূতনামাজ্ঞাং লিখামীতি নহি কিন্ত্ৱাদিতো যুষ্মাভি ৰ্লব্ধাং পুৰাতনামাজ্ঞাং লিখামি| আদিতো যুষ্মাভি ৰ্যদ্ ৱাক্যং শ্ৰুতং সা পুৰাতনাজ্ঞা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে প্রিযতমাঃ, যুষ্মান্ প্রত্যহং নূতনামাজ্ঞাং লিখামীতি নহি কিন্ত্ৱাদিতো যুষ্মাভি র্লব্ধাং পুরাতনামাজ্ঞাং লিখামি| আদিতো যুষ্মাভি র্যদ্ ৱাক্যং শ্রুতং সা পুরাতনাজ্ঞা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပြိယတမား, ယုၐ္မာန် ပြတျဟံ နူတနာမာဇ္ဉာံ လိခါမီတိ နဟိ ကိန္တွာဒိတော ယုၐ္မာဘိ ရ္လဗ္ဓာံ ပုရာတနာမာဇ္ဉာံ လိခါမိ၊ အာဒိတော ယုၐ္မာဘိ ရျဒ် ဝါကျံ ၑြုတံ သာ ပုရာတနာဇ္ဉာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE priyatamAH, yuSmAn pratyahaM nUtanAmAjnjAM likhAmIti nahi kintvAditO yuSmAbhi rlabdhAM purAtanAmAjnjAM likhAmi| AditO yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjnjA|

Ver Capítulo Copiar




1 योहन 2:7
22 Referencias Cruzadas  

nijasamIpavasini prema kuru, kintu zatruM prati dveSaM kuru, yadetat puroktaM vacanaM etadapi yUyaM zrutavantaH|


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjJAm AdizAmi|


te tam areyapAganAma vicArasthAnam AnIya prAvocan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM etad asmAn zrAvaya;


he priyatamAH, yadyapi vayam etAdRzaM vAkyaM bhASAmahe tathApi yUyaM tata utkRSTAH paritrANapathasya pathikAzcAdhva iti vizvasAmaH|


Adito yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putre pitari ca sthAsyatha|


yatastasya ya Adeza Adito yuSmAbhiH zrutaH sa eSa eva yad asmAbhiH parasparaM prema karttavyaM|


he priyatamAH, idAnIM vayam Izvarasya santAnA Asmahe pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gate vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzo 'sti tAdRzo 'smAbhirdarziSyate|


he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|


aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|


he priyatamAH, yUyaM sarvveSvAtmasu na vizvasita kintu te IzvarAt jAtA na vetyAtmanaH parIkSadhvaM yato bahavo mRSAbhaviSyadvAdino jaganmadhyam AgatavantaH|


he priyatamAH, asmAsu yadIzvareNaitAdRzaM prema kRtaM tarhi parasparaM prema karttum asmAkamapyucitaM|


ata Izvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam AjJA tasmAd asmAbhi rlabdhA|


he priyatamAH, vayaM parasparaM prema karavAma, yataH prema IzvarAt jAyate, aparaM yaH kazcit prema karoti sa IzvarAt jAta IzvaraM vetti ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos