Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰম্ অস্মদীযলোকা যন্নিষ্ফলা ন ভৱেযুস্তদৰ্থং প্ৰযোজনীযোপকাৰাযা সৎকৰ্ম্মাণ্যনুষ্ঠাতুং শিক্ষন্তাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরম্ অস্মদীযলোকা যন্নিষ্ফলা ন ভৱেযুস্তদর্থং প্রযোজনীযোপকারাযা সৎকর্ম্মাণ্যনুষ্ঠাতুং শিক্ষন্তাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရမ် အသ္မဒီယလောကာ ယန္နိၐ္ဖလာ န ဘဝေယုသ္တဒရ္ထံ ပြယောဇနီယောပကာရာယာ သတ္ကရ္မ္မာဏျနုၐ္ဌာတုံ ၑိက္ၐန္တာံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અપરમ્ અસ્મદીયલોકા યન્નિષ્ફલા ન ભવેયુસ્તદર્થં પ્રયોજનીયોપકારાયા સત્કર્મ્માણ્યનુષ્ઠાતું શિક્ષન્તાં|

Ver Capítulo Copiar




तीतुस 3:14
21 Referencias Cruzadas  

tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca, adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sa uPumbaramAhIruhaH zuSkatAM gataH|


aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttA vahnau kSipyantE|


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|


tau dUSyanirmmANajIvinau, tasmAt parasparam EkavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarOt|


anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|


pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|


atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|


cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


yatO yuSmAbhi rmama prayOjanAya thiSalanIkInagaramapi mAM prati punaH punardAnaM prESitaM|


ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|


nirddOSanjca vAkyaM prakAzaya tEna vipakSO yuSmAkam apavAdasya kimapi chidraM na prApya trapiSyatE|


vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti|


EtAni yadi yuSmAsu vidyantEे varddhantE ca tarhyasmatprabhO ryIzukhrISTasya tattvajnjAnE yuSmAn alasAn niSphalAMzca na sthApayiSyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos