Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 prAcInayOSitO'pi yathA dharmmayOgyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhavEyuH

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 প্ৰাচীনযোষিতোঽপি যথা ধৰ্ম্মযোগ্যম্ আচাৰং কুৰ্য্যুঃ পৰনিন্দকা বহুমদ্যপানস্য নিঘ্নাশ্চ ন ভৱেযুঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 প্রাচীনযোষিতোঽপি যথা ধর্ম্মযোগ্যম্ আচারং কুর্য্যুঃ পরনিন্দকা বহুমদ্যপানস্য নিঘ্নাশ্চ ন ভৱেযুঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပြာစီနယောၐိတော'ပိ ယထာ ဓရ္မ္မယောဂျမ် အာစာရံ ကုရျျုး ပရနိန္ဒကာ ဗဟုမဒျပါနသျ နိဃ္နာၑ္စ န ဘဝေယုး

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 પ્રાચીનયોષિતોઽપિ યથા ધર્મ્મયોગ્યમ્ આચારં કુર્ય્યુઃ પરનિન્દકા બહુમદ્યપાનસ્ય નિઘ્નાશ્ચ ન ભવેયુઃ

Ver Capítulo Copiar




तीतुस 2:3
13 Referencias Cruzadas  

ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH


yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH|


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM|


tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,


aparaM tavOdarapIPAyAH punaH puna durbbalatAyAzca nimittaM kEvalaM tOyaM na pivan kinjcin madyaM piva|


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


kintu suzikSAkAriNyaH satya Izvarasya vAkyaM yat na nindyEta tadarthaM yuvatIH suzIlatAm arthataH patisnEham apatyasnEhaM


yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|


tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos