Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 স চাস্মান্ ইদং শিক্ষ্যতি যদ্ ৱযম্ অধৰ্ম্মং সাংসাৰিকাভিলাষাংশ্চানঙ্গীকৃত্য ৱিনীতৎৱেন ন্যাযেনেশ্ৱৰভক্ত্যা চেহলোকে আযু ৰ্যাপযামঃ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 স চাস্মান্ ইদং শিক্ষ্যতি যদ্ ৱযম্ অধর্ম্মং সাংসারিকাভিলাষাংশ্চানঙ্গীকৃত্য ৱিনীতৎৱেন ন্যাযেনেশ্ৱরভক্ত্যা চেহলোকে আযু র্যাপযামঃ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 သ စာသ္မာန် ဣဒံ ၑိက္ၐျတိ ယဒ် ဝယမ် အဓရ္မ္မံ သာံသာရိကာဘိလာၐာံၑ္စာနင်္ဂီကၖတျ ဝိနီတတွေန နျာယေနေၑွရဘက္တျာ စေဟလောကေ အာယု ရျာပယာမး,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 સ ચાસ્માન્ ઇદં શિક્ષ્યતિ યદ્ વયમ્ અધર્મ્મં સાંસારિકાભિલાષાંશ્ચાનઙ્ગીકૃત્ય વિનીતત્વેન ન્યાયેનેશ્વરભક્ત્યા ચેહલોકે આયુ ર્યાપયામઃ,

Ver Capítulo Copiar




तीतुस 2:12
59 Referencias Cruzadas  

yO manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknOti, kintu yaH kazcit pavitrasyAtmanO viruddhAM kathAM kathayati nEhalOkE na prEtya tasyAparAdhasya kSamA bhavituM zaknOti|


anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|


pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|


tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|


vaMzE trAtAramEkaM sa samutpAditavAn svayam|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


tatastE saritpatEH pArE taM sAkSAt prApya prAvOcan hE gurO bhavAn atra sthAnE kadAgamat?


Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|


paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|


aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|


yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|


yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|


aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|


yasmAd IzvarO'smAn azucitAyai nAhUtavAn kintu pavitratvAyaivAhUtavAn|


bhrAtRSu prEmakaraNamadhi yuSmAn prati mama likhanaM niSprayOjanaM yatO yUyaM parasparaM prEmakaraNAyEzvarazikSitA lOkA AdhvE|


alpavayaSkatvAt kEnApyavajnjEyO na bhava kintvAlApEnAcaraNEna prEmnA sadAtmatvEna vizvAsEna zucitvEna ca vizvAsinAm AdarzO bhava|


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthE patanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayanti tAdRzESvajnjAnAhitAbhilASESvapi patanti|


parantu yAvantO lOkAH khrISTEna yIzunEzvarabhaktim Acaritum icchanti tESAM sarvvESAm upadravO bhaviSyati|


yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


aparaM tvaM paramEzvaraM jAnIhItivAkyEna tESAmEkaikO janaH svaM svaM samIpavAsinaM bhrAtaranjca puna rna zikSayiSyati yata AkSudrAt mahAntaM yAvat sarvvE mAM jnjAsyanti|


klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


prabhu rbhaktAn parIkSAd uddharttuM vicAradinanjca yAvad daNPyAmAnAn adhArmmikAn rOddhuM pArayati,


ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE


aparaM yUyaM tasmAd yam abhiSEkaM prAptavantaH sa yuSmAsu tiSThati tataH kO'pi yad yuSmAn zikSayEt tad anAvazyakaM, sa cAbhiSEkO yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|


ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|


vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|


phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|


yE mAnavA IzvarasyAjnjA yIzau vizvAsanjca pAlayanti tESAM pavitralOkAnAM sahiSNutayAtra prakAzitavyaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos