Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 1:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 niSkapaTa Izvara AdikAlAt pUrvvaM tat jIvanaM pratijnjAtavAn svanirUpitasamayE ca ghOSaNayA tat prakAzitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 निष्कपट ईश्वर आदिकालात् पूर्व्वं तत् जीवनं प्रतिज्ञातवान् स्वनिरूपितसमये च घोषणया तत् प्रकाशितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 নিষ্কপট ঈশ্ৱৰ আদিকালাৎ পূৰ্ৱ্ৱং তৎ জীৱনং প্ৰতিজ্ঞাতৱান্ স্ৱনিৰূপিতসমযে চ ঘোষণযা তৎ প্ৰকাশিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 নিষ্কপট ঈশ্ৱর আদিকালাৎ পূর্ৱ্ৱং তৎ জীৱনং প্রতিজ্ঞাতৱান্ স্ৱনিরূপিতসমযে চ ঘোষণযা তৎ প্রকাশিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 နိၐ္ကပဋ ဤၑွရ အာဒိကာလာတ် ပူရွွံ တတ် ဇီဝနံ ပြတိဇ္ဉာတဝါန် သွနိရူပိတသမယေ စ ဃောၐဏယာ တတ် ပြကာၑိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 નિષ્કપટ ઈશ્વર આદિકાલાત્ પૂર્વ્વં તત્ જીવનં પ્રતિજ્ઞાતવાન્ સ્વનિરૂપિતસમયે ચ ઘોષણયા તત્ પ્રકાશિતવાન્|

Ver Capítulo Copiar




तीतुस 1:3
39 Referencias Cruzadas  

kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|


zESIbhavanAt pUrvvaM sarvvAn dEzIyAn prati susaMvAdaH pracArayiSyatE|


atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|


mamAtmA tArakEzE ca samullAsaM pragacchati|


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;


kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


icchukEna tat kurvvatA mayA phalaM lapsyatE kintvanicchukE'pi mayi tatkarmmaNO bhArO'rpitO'sti|


anantaraM samayE sampUrNatAM gatavati vyavasthAdhInAnAM mOcanArtham


tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|


sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|


aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|


kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|


yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,


yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|


kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|


kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


tatastEna mEghArUPhEna pRthivyAM dAtraM prasAryya pRthivyAH zasyacchEdanaM kRtaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos