Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तेषां स्वदेशीय एको भविष्यद्वादी वचनमिदमुक्तवान्, यथा, क्रीतीयमानवाः सर्व्वे सदा कापट्यवादिनः। हिंस्रजन्तुसमानास्ते ऽलसाश्चोदरभारतः॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তেষাং স্ৱদেশীয একো ভৱিষ্যদ্ৱাদী ৱচনমিদমুক্তৱান্, যথা, ক্ৰীতীযমানৱাঃ সৰ্ৱ্ৱে সদা কাপট্যৱাদিনঃ| হিংস্ৰজন্তুসমানাস্তে ঽলসাশ্চোদৰভাৰতঃ||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তেষাং স্ৱদেশীয একো ভৱিষ্যদ্ৱাদী ৱচনমিদমুক্তৱান্, যথা, ক্রীতীযমানৱাঃ সর্ৱ্ৱে সদা কাপট্যৱাদিনঃ| হিংস্রজন্তুসমানাস্তে ঽলসাশ্চোদরভারতঃ||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေၐာံ သွဒေၑီယ ဧကော ဘဝိၐျဒွါဒီ ဝစနမိဒမုက္တဝါန်, ယထာ, ကြီတီယမာနဝါး သရွွေ သဒါ ကာပဋျဝါဒိနး၊ ဟိံသြဇန္တုသမာနာသ္တေ 'လသာၑ္စောဒရဘာရတး။

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તેષાં સ્વદેશીય એકો ભવિષ્યદ્વાદી વચનમિદમુક્તવાન્, યથા, ક્રીતીયમાનવાઃ સર્વ્વે સદા કાપટ્યવાદિનઃ| હિંસ્રજન્તુસમાનાસ્તે ઽલસાશ્ચોદરભારતઃ||

Ver Capítulo Copiar




तीतुस 1:12
12 Referencias Cruzadas  

kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|


asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|


tat khAtaM zItakAlE vAsArhasthAnaM na tasmAd avAcIpratIcOrdizOH krItyAH phainIkiyakhAtaM yAtuM yadi zaknuvantastarhi tatra zItakAlaM yApayituM prAyENa sarvvE mantrayAmAsuH|


tataH paraM dakSiNavAyu rmandaM vahatIti vilOkya nijAbhiprAyasya siddhEH suyOgO bhavatIti buddhvA pOtaM mOcayitvA krItyupadvIpasya tIrasamIpEna calitavantaH|


tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca


tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|


kintu yE buddhihInAH prakRtA jantavO dharttavyatAyai vinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|


tE zApagrastA vaMzAH saralamArgaM vihAya biyOraputrasya biliyamasya vipathEna vrajantO bhrAntA abhavan| sa biliyamO 'pyadharmmAt prApyE pAritOSikE'prIyata,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos