Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 1:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tESAnjca vAgrOdha AvazyakO yatastE kutsitalAbhasyAzayAnucitAni vAkyAni zikSayantO nikhilaparivArANAM sumatiM nAzayanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 तेषाञ्च वाग्रोध आवश्यको यतस्ते कुत्सितलाभस्याशयानुचितानि वाक्यानि शिक्षयन्तो निखिलपरिवाराणां सुमतिं नाशयन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তেষাঞ্চ ৱাগ্ৰোধ আৱশ্যকো যতস্তে কুৎসিতলাভস্যাশযানুচিতানি ৱাক্যানি শিক্ষযন্তো নিখিলপৰিৱাৰাণাং সুমতিং নাশযন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তেষাঞ্চ ৱাগ্রোধ আৱশ্যকো যতস্তে কুৎসিতলাভস্যাশযানুচিতানি ৱাক্যানি শিক্ষযন্তো নিখিলপরিৱারাণাং সুমতিং নাশযন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တေၐာဉ္စ ဝါဂြောဓ အာဝၑျကော ယတသ္တေ ကုတ္သိတလာဘသျာၑယာနုစိတာနိ ဝါကျာနိ ၑိက္ၐယန္တော နိခိလပရိဝါရာဏာံ သုမတိံ နာၑယန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તેષાઞ્ચ વાગ્રોધ આવશ્યકો યતસ્તે કુત્સિતલાભસ્યાશયાનુચિતાનિ વાક્યાનિ શિક્ષયન્તો નિખિલપરિવારાણાં સુમતિં નાશયન્તિ|

Ver Capítulo Copiar




तीतुस 1:11
22 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


itaH paraM taM kimapi praSTaM tESAM pragalbhatA nAbhUt|


kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE|


anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|


kasyAzcid vidhavAyA yadi putrAH pautrA vA vidyantE tarhi tE prathamataH svIyaparijanAn sEvituM pitrOH pratyupakarttunjca zikSantAM yatastadEvEzvarasya sAkSAd uttamaM grAhyanjca karmma|


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


mRtAnAM punarutthiti rvyatItEti vadantau kESAnjcid vizvAsam utpATayatazca|


yatO yE janAH pracchannaM gEhAn pravizanti pApai rbhAragrastA nAnAvidhAbhilASaizcAlitA yAH kAminyO


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


upadEzE ca vizvastaM vAkyaM tEna dhAritavyaM yataH sa yad yathArthEnOpadEzEna lOkAn vinEtuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|


yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos