Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 9:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে ঈশ্ৱৰস্য প্ৰতিপক্ষ মৰ্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্ৰষ্ট্ৰে কিং কথযিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে ঈশ্ৱরস্য প্রতিপক্ষ মর্ত্য ৎৱং কঃ? এতাদৃশং মাং কুতঃ সৃষ্টৱান্? ইতি কথাং সৃষ্টৱস্তু স্রষ্ট্রে কিং কথযিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ ဤၑွရသျ ပြတိပက္ၐ မရ္တျ တွံ ကး? ဧတာဒၖၑံ မာံ ကုတး သၖၐ္ဋဝါန်? ဣတိ ကထာံ သၖၐ္ဋဝသ္တု သြၐ္ဋြေ ကိံ ကထယိၐျတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 હે ઈશ્વરસ્ય પ્રતિપક્ષ મર્ત્ય ત્વં કઃ? એતાદૃશં માં કુતઃ સૃષ્ટવાન્? ઇતિ કથાં સૃષ્ટવસ્તુ સ્રષ્ટ્રે કિં કથયિષ્યતિ?

Ver Capítulo Copiar




रोमियों 9:20
30 Referencias Cruzadas  

svEcchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyatE?


kintu sa tamavadat hE manuSya yuvayO rvicAraM vibhAganjca karttuM mAM kO niyuktavAn?


hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|


hE paradUSaka manuSya yaH kazcana tvaM bhavasi tavOttaradAnAya panthA nAsti yatO yasmAt karmmaNaH parastvayA dUSyatE tasmAt tvamapi dUSyasE, yatastaM dUSayannapi tvaM tadvad Acarasi|


ataEva hE mAnuSa tvaM yAdRgAcAriNO dUSayasi svayaM yadi tAdRgAcarasi tarhi tvam IzvaradaNPAt palAyituM zakSyasIti kiM budhyasE?


EkasmAn mRtpiNPAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti?


IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;


jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?


hE nAri tava bharttuH paritrANaM tvattO bhaviSyati na vEti tvayA kiM jnjAyatE? hE nara tava jAyAyAH paritrANaM tvattEा bhaviSyati na vEti tvayA kiM jnjAyatE?


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


kintu bRhannikEtanE kEvala suvarNamayAni raupyamayANi ca bhAjanAni vidyanta iti tarhi kASThamayAni mRNmayAnyapi vidyantE tESAnjca kiyanti sammAnAya kiyantapamAnAya ca bhavanti|


dAsAzca yat svaprabhUnAM nighnAH sarvvaviSayE tuSTijanakAzca bhavEyuH pratyuttaraM na kuryyuH


kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos