Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 EtasmAt zArIrikAcAriSu tOSTum IzvarENa na zakyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 এতস্মাৎ শাৰীৰিকাচাৰিষু তোষ্টুম্ ঈশ্ৱৰেণ ন শক্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 এতস্মাৎ শারীরিকাচারিষু তোষ্টুম্ ঈশ্ৱরেণ ন শক্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဧတသ္မာတ် ၑာရီရိကာစာရိၐု တောၐ္ဋုမ် ဤၑွရေဏ န ၑကျံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 એતસ્માત્ શારીરિકાચારિષુ તોષ્ટુમ્ ઈશ્વરેણ ન શક્યં|

Ver Capítulo Copiar




रोमियों 8:8
16 Referencias Cruzadas  

aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tadA yIzuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kOpi mAnava Izvarasya rAjyaM draSTuM na zaknOti|


matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|


aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|


yatO'smAkaM zArIrikAcaraNasamayE maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASO'smAkam aggESu jIvan AsIt|


kintvIzvarasyAtmA yadi yuSmAkaM madhyE vasati tarhi yUyaM zArIrikAcAriNO na santa AtmikAcAriNO bhavathaH| yasmin tu khrISTasyAtmA na vidyatE sa tatsambhavO nahi|


kintu yUyaM yannizcintA bhavEtEti mama vAnjchA| akRtavivAhO janO yathA prabhuM paritOSayEt tathA prabhuM cintayati,


kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


hE bAlAH, yUyaM sarvvaviSayE pitrOrAjnjAgrAhiNO bhavata yatastadEva prabhOH santOSajanakaM|


hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|


yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos