Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 আত্মপুত্ৰং ন ৰক্ষিৎৱা যোঽস্মাকং সৰ্ৱ্ৱেষাং কৃতে তং প্ৰদত্তৱান্ স কিং তেন সহাস্মভ্যম্ অন্যানি সৰ্ৱ্ৱাণি ন দাস্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 আত্মপুত্রং ন রক্ষিৎৱা যোঽস্মাকং সর্ৱ্ৱেষাং কৃতে তং প্রদত্তৱান্ স কিং তেন সহাস্মভ্যম্ অন্যানি সর্ৱ্ৱাণি ন দাস্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အာတ္မပုတြံ န ရက္ၐိတွာ ယော'သ္မာကံ သရွွေၐာံ ကၖတေ တံ ပြဒတ္တဝါန် သ ကိံ တေန သဟာသ္မဘျမ် အနျာနိ သရွွာဏိ န ဒါသျတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 આત્મપુત્રં ન રક્ષિત્વા યોઽસ્માકં સર્વ્વેષાં કૃતે તં પ્રદત્તવાન્ સ કિં તેન સહાસ્મભ્યમ્ અન્યાનિ સર્વ્વાણિ ન દાસ્યતિ?

Ver Capítulo Copiar




रोमियों 8:32
19 Referencias Cruzadas  

aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tasmAd yUyam abhadrAH santO'pi yadi nijabAlakEbhya uttamaM dravyaM dAtuM jAnItha, tarhi yuSmAkaM svargasthaH pitA svIyayAcakEbhyaH kimuttamAni vastUni na dAsyati?


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


yata IzvarO yadi svAbhAvikIH zAkhA na rakSati tarhi sAvadhAnO bhava cEt tvAmapi na sthApayati|


yadi vayaM vizvasAmastarhyasmAkamapi saEva vizvAsaH puNyamiva gaNayiSyatE|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|


vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|


ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnuुgrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


yO jayati sa sarvvESAm adhikArI bhaviSyati, ahanjca tasyEzvarO bhaviSyAmi sa ca mama putrO bhaviSyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos