Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যস্মাচ্ছাৰীৰস্য দুৰ্ব্বলৎৱাদ্ ৱ্যৱস্থযা যৎ কৰ্ম্মাসাধ্যম্ ঈশ্ৱৰো নিজপুত্ৰং পাপিশৰীৰৰূপং পাপনাশকবলিৰূপঞ্চ প্ৰেষ্য তস্য শৰীৰে পাপস্য দণ্ডং কুৰ্ৱ্ৱন্ তৎকৰ্ম্ম সাধিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যস্মাচ্ছারীরস্য দুর্ব্বলৎৱাদ্ ৱ্যৱস্থযা যৎ কর্ম্মাসাধ্যম্ ঈশ্ৱরো নিজপুত্রং পাপিশরীররূপং পাপনাশকবলিরূপঞ্চ প্রেষ্য তস্য শরীরে পাপস্য দণ্ডং কুর্ৱ্ৱন্ তৎকর্ম্ম সাধিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယသ္မာစ္ဆာရီရသျ ဒုရ္ဗ္ဗလတွာဒ် ဝျဝသ္ထယာ ယတ် ကရ္မ္မာသာဓျမ် ဤၑွရော နိဇပုတြံ ပါပိၑရီရရူပံ ပါပနာၑကဗလိရူပဉ္စ ပြေၐျ တသျ ၑရီရေ ပါပသျ ဒဏ္ဍံ ကုရွွန် တတ္ကရ္မ္မ သာဓိတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યસ્માચ્છારીરસ્ય દુર્બ્બલત્વાદ્ વ્યવસ્થયા યત્ કર્મ્માસાધ્યમ્ ઈશ્વરો નિજપુત્રં પાપિશરીરરૂપં પાપનાશકબલિરૂપઞ્ચ પ્રેષ્ય તસ્ય શરીરે પાપસ્ય દણ્ડં કુર્વ્વન્ તત્કર્મ્મ સાધિતવાન્|

Ver Capítulo Copiar




रोमियों 8:3
28 Referencias Cruzadas  

tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


tadA tE punazca taM pUrvvAndham AhUya vyAharan Izvarasya guNAn vada ESa manuSyaH pApIti vayaM jAnImaH|


phalatO mUsAvyavasthayA yUyaM yEbhyO dOSEbhyO muktA bhavituM na zakSyatha tEbhyaH sarvvadOSEbhya Etasmin janE vizvAsinaH sarvvE muktA bhaviSyantIti yuSmAbhi rjnjAyatAM|


ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|


yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, Etad ahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhanE samarthO na bhavAmi|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"


tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat|


kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lEbhE ca|


kintvasau pApanAzakam EkaM baliM datvAnantakAlArtham Izvarasya dakSiNa upavizya


yata EkEna balidAnEna sO'nantakAlArthaM pUyamAnAn lOkAn sAdhitavAn|


tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos