Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 यत ईश्वरो बहुभ्रातृणां मध्ये स्वपुत्रं ज्येष्ठं कर्त्तुम् इच्छन् यान् पूर्व्वं लक्ष्यीकृतवान् तान् तस्य प्रतिमूर्त्याः सादृश्यप्राप्त्यर्थं न्ययुंक्त।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যত ঈশ্ৱৰো বহুভ্ৰাতৃণাং মধ্যে স্ৱপুত্ৰং জ্যেষ্ঠং কৰ্ত্তুম্ ইচ্ছন্ যান্ পূৰ্ৱ্ৱং লক্ষ্যীকৃতৱান্ তান্ তস্য প্ৰতিমূৰ্ত্যাঃ সাদৃশ্যপ্ৰাপ্ত্যৰ্থং ন্যযুংক্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যত ঈশ্ৱরো বহুভ্রাতৃণাং মধ্যে স্ৱপুত্রং জ্যেষ্ঠং কর্ত্তুম্ ইচ্ছন্ যান্ পূর্ৱ্ৱং লক্ষ্যীকৃতৱান্ তান্ তস্য প্রতিমূর্ত্যাঃ সাদৃশ্যপ্রাপ্ত্যর্থং ন্যযুংক্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယတ ဤၑွရော ဗဟုဘြာတၖဏာံ မဓျေ သွပုတြံ ဇျေၐ္ဌံ ကရ္တ္တုမ် ဣစ္ဆန် ယာန် ပူရွွံ လက္ၐျီကၖတဝါန် တာန် တသျ ပြတိမူရ္တျား သာဒၖၑျပြာပ္တျရ္ထံ နျယုံက္တ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યત ઈશ્વરો બહુભ્રાતૃણાં મધ્યે સ્વપુત્રં જ્યેષ્ઠં કર્ત્તુમ્ ઇચ્છન્ યાન્ પૂર્વ્વં લક્ષ્યીકૃતવાન્ તાન્ તસ્ય પ્રતિમૂર્ત્યાઃ સાદૃશ્યપ્રાપ્ત્યર્થં ન્યયુંક્ત|

Ver Capítulo Copiar




रोमियों 8:29
36 Referencias Cruzadas  

yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|


tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|


yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|


tadAhaM vadiSyAmi, hE kukarmmakAriNO yuSmAn ahaM na vEdmi, yUyaM matsamIpAd dUrIbhavata|


ahaM yathA jagatsambandhIyO na bhavAmi tathA tEpi jagatsambandhIyA na bhavanti|


tESAM hitArthaM yathAhaM svaM pavitrIkarOmi tathA satyakathayA tEpi pavitrIbhavantu|


yathAhaM tESu tiSThAmi tathA mayi yEna prEmnA prEmAkarOstat tESu tiSThati tadarthaM tava nAmAhaM tAn jnjApitavAn punarapi jnjApayiSyAmi|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|


IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd


mRNmayasya rUpaM yadvad asmAbhi rdhAritaM tadvat svargIyasya rUpamapi dhArayiSyatE|


kintu kAlAvasthAyAH pUrvvasmAd yat jnjAnam asmAkaM vibhavArtham IzvarENa nizcitya pracchannaM tannigUPham IzvarIyajnjAnaM prabhASAmahE|


kintu ya IzvarE prIyatE sa IzvarENApi jnjAyatE|


vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|


pUrvvaM khrISTE vizvAsinO yE vayam asmattO yat tasya mahimnaH prazaMsA jAyatE,


dhArmmikatvEna ca sRSTaH sa Eva paridhAtavyazca|


sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|


svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|


sO'smAn paritrANapAtrANi kRtavAn pavitrENAhvAnEnAhUtavAMzca; asmatkarmmahEtunEti nahi svIyanirUpANasya prasAdasya ca kRtE tat kRtavAn| sa prasAdaH sRSTEH pUrvvakAlE khrISTEna yIzunAsmabhyam adAyi,


tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt||


piturIzvarasya pUrvvanirNayAd AtmanaH pAvanEna yIzukhrISTasyAjnjAgrahaNAya zONitaprOkSaNAya cAbhirucitAstAn prati yIzukhrISTasya prEritaH pitaraH patraM likhati| yuSmAn prati bAhulyEna zAntiranugrahazca bhUyAstAM|


sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos