Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparam IzvarAbhimatarUpENa pavitralOkAnAM kRtE nivEdayati ya AtmA tasyAbhiprAyO'ntaryyAminA jnjAyatE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰম্ ঈশ্ৱৰাভিমতৰূপেণ পৱিত্ৰলোকানাং কৃতে নিৱেদযতি য আত্মা তস্যাভিপ্ৰাযোঽন্তৰ্য্যামিনা জ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরম্ ঈশ্ৱরাভিমতরূপেণ পৱিত্রলোকানাং কৃতে নিৱেদযতি য আত্মা তস্যাভিপ্রাযোঽন্তর্য্যামিনা জ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရမ် ဤၑွရာဘိမတရူပေဏ ပဝိတြလောကာနာံ ကၖတေ နိဝေဒယတိ ယ အာတ္မာ တသျာဘိပြာယော'န္တရျျာမိနာ ဇ္ဉာယတေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 અપરમ્ ઈશ્વરાભિમતરૂપેણ પવિત્રલોકાનાં કૃતે નિવેદયતિ ય આત્મા તસ્યાભિપ્રાયોઽન્તર્ય્યામિના જ્ઞાયતે|

Ver Capítulo Copiar




रोमियों 8:27
28 Referencias Cruzadas  

yUyaM tESAmiva mA kuruta, yasmAt yuSmAkaM yad yat prayOjanaM yAcanAtaH prAgEva yuSmAkaM pitA tat jAnAti|


tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


hE sarvvAntaryyAmin paramEzvara, yihUdAH sEvanaprEritatvapadacyutaH


antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA


aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?


zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalE jIvanaM zAntizca|


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE|


aparaM yasya samIpE svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgOcaraH kO'pi prANI nAsti tasya dRSTau sarvvamEvAnAvRtaM prakAzitanjcAstE|


yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|


tasyAH santAnAMzca mRtyunA haniSyAmi| tEnAham antaHkaraNAnAM manasAnjcAnusandhAnakArI yuSmAkamEkaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayO jnjAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos