Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 वयं प्रत्याशया त्राणम् अलभामहि किन्तु प्रत्यक्षवस्तुनो या प्रत्याशा सा प्रत्याशा नहि, यतो मनुष्यो यत् समीक्षते तस्य प्रत्याशां कुतः करिष्यति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱযং প্ৰত্যাশযা ত্ৰাণম্ অলভামহি কিন্তু প্ৰত্যক্ষৱস্তুনো যা প্ৰত্যাশা সা প্ৰত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্ৰত্যাশাং কুতঃ কৰিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱযং প্রত্যাশযা ত্রাণম্ অলভামহি কিন্তু প্রত্যক্ষৱস্তুনো যা প্রত্যাশা সা প্রত্যাশা নহি, যতো মনুষ্যো যৎ সমীক্ষতে তস্য প্রত্যাশাং কুতঃ করিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝယံ ပြတျာၑယာ တြာဏမ် အလဘာမဟိ ကိန္တု ပြတျက္ၐဝသ္တုနော ယာ ပြတျာၑာ သာ ပြတျာၑာ နဟိ, ယတော မနုၐျော ယတ် သမီက္ၐတေ တသျ ပြတျာၑာံ ကုတး ကရိၐျတိ?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 વયં પ્રત્યાશયા ત્રાણમ્ અલભામહિ કિન્તુ પ્રત્યક્ષવસ્તુનો યા પ્રત્યાશા સા પ્રત્યાશા નહિ, યતો મનુષ્યો યત્ સમીક્ષતે તસ્ય પ્રત્યાશાં કુતઃ કરિષ્યતિ?

Ver Capítulo Copiar




रोमियों 8:24
29 Referencias Cruzadas  

aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE|


tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavati tadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn|


aparaM vayaM yasmin anugrahAzrayE tiSThAmastanmadhyaM vizvAsamArgENa tEnaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


aparanjca prANigaNaH svairam alIkatAyA vazIkRtO nAbhavat


idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThanti tESAM madhyE ca prEma zrESThaM|


yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH|


yatO vayaM dRSTimArgE na carAmaH kintu vizvAsamArgE|


yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|


kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


yUyaM tasyA bhAvisampadO vArttAM yayA susaMvAdarUpiNyA satyavANyA jnjApitAH


kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|


asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn


itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH|


vizvAsa AzaMsitAnAM nizcayaH, adRzyAnAM viSayANAM darzanaM bhavati|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|


asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO


tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karOti yathA sa pavitrO 'sti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos