Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 7:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 bhadraM karttum icchukaM mAM yO 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamEkaM mayi pazyAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ভদ্ৰং কৰ্ত্তুম্ ইচ্ছুকং মাং যো ঽভদ্ৰং কৰ্ত্তুং প্ৰৱৰ্ত্তযতি তাদৃশং স্ৱভাৱমেকং মযি পশ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ভদ্রং কর্ত্তুম্ ইচ্ছুকং মাং যো ঽভদ্রং কর্ত্তুং প্রৱর্ত্তযতি তাদৃশং স্ৱভাৱমেকং মযি পশ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဘဒြံ ကရ္တ္တုမ် ဣစ္ဆုကံ မာံ ယော 'ဘဒြံ ကရ္တ္တုံ ပြဝရ္တ္တယတိ တာဒၖၑံ သွဘာဝမေကံ မယိ ပၑျာမိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 ભદ્રં કર્ત્તુમ્ ઇચ્છુકં માં યો ઽભદ્રં કર્ત્તું પ્રવર્ત્તયતિ તાદૃશં સ્વભાવમેકં મયિ પશ્યામિ|

Ver Capítulo Copiar




रोमियों 7:21
19 Referencias Cruzadas  

tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt,


tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|


aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|


yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|


kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|


asmAkaM prabhuNA yIzukhrISTEna nistArayitAram IzvaraM dhanyaM vadAmi| ataEva zarIrENa pApavyavasthAyA manasA tu IzvaravyavasthAyAH sEvanaM karOmi|


jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos