Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 7:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vyavasthAtmabOdhikEti vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakigkarO vidyE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱ্যৱস্থাত্মবোধিকেতি ৱযং জানীমঃ কিন্ত্ৱহং শাৰীৰতাচাৰী পাপস্য ক্ৰীতকিঙ্কৰো ৱিদ্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱ্যৱস্থাত্মবোধিকেতি ৱযং জানীমঃ কিন্ত্ৱহং শারীরতাচারী পাপস্য ক্রীতকিঙ্করো ৱিদ্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝျဝသ္ထာတ္မဗောဓိကေတိ ဝယံ ဇာနီမး ကိန္တွဟံ ၑာရီရတာစာရီ ပါပသျ ကြီတကိင်္ကရော ဝိဒျေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 વ્યવસ્થાત્મબોધિકેતિ વયં જાનીમઃ કિન્ત્વહં શારીરતાચારી પાપસ્ય ક્રીતકિઙ્કરો વિદ્યે|

Ver Capítulo Copiar




रोमियों 7:14
38 Referencias Cruzadas  

kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|


tasya parizOdhanAya dravyAbhAvAt parizOdhanArthaM sa tadIyabhAryyAputrAdisarvvasvanjca vikrIyatAmiti tatprabhurAdidEza|


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|


tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|


tasmAd yIzustaiH saha gatvA nivEzanasya samIpaM prApa, tadA sa zatasEnApati rvakSyamANavAkyaM taM vaktuM bandhUn prAhiNOt| hE prabhO svayaM zramO na karttavyO yad bhavatA madgEhamadhyE pAdArpaNaM kriyEta tadapyahaM nArhAmi,


anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


vayaM yat pApasya dAsAH puna rna bhavAmastadartham asmAkaM pAparUpazarIrasya vinAzArtham asmAkaM purAtanapuruSastEna sAkaM kruzE'hanyatEti vayaM jAnImaH|


yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, Etad ahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhanE samarthO na bhavAmi|


tadvad vayamapi bAlyakAlE dAsA iva saMsArasyAkSaramAlAyA adhInA AsmahE|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos