Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 6:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkaM zArIrikyA durbbalatAyA hEtO rmAnavavad aham Etad bravImi; punaH punaradharmmakaraNArthaM yadvat pUrvvaM pApAmEdhyayO rbhRtyatvE nijAggAni samArpayata tadvad idAnIM sAdhukarmmakaraNArthaM dharmmasya bhRtyatvE nijAggAni samarpayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকং শাৰীৰিক্যা দুৰ্ব্বলতাযা হেতো ৰ্মানৱৱদ্ অহম্ এতদ্ ব্ৰৱীমি; পুনঃ পুনৰধৰ্ম্মকৰণাৰ্থং যদ্ৱৎ পূৰ্ৱ্ৱং পাপামেধ্যযো ৰ্ভৃত্যৎৱে নিজাঙ্গানি সমাৰ্পযত তদ্ৱদ্ ইদানীং সাধুকৰ্ম্মকৰণাৰ্থং ধৰ্ম্মস্য ভৃত্যৎৱে নিজাঙ্গানি সমৰ্পযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকং শারীরিক্যা দুর্ব্বলতাযা হেতো র্মানৱৱদ্ অহম্ এতদ্ ব্রৱীমি; পুনঃ পুনরধর্ম্মকরণার্থং যদ্ৱৎ পূর্ৱ্ৱং পাপামেধ্যযো র্ভৃত্যৎৱে নিজাঙ্গানি সমার্পযত তদ্ৱদ্ ইদানীং সাধুকর্ম্মকরণার্থং ধর্ম্মস্য ভৃত্যৎৱে নিজাঙ্গানি সমর্পযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကံ ၑာရီရိကျာ ဒုရ္ဗ္ဗလတာယာ ဟေတော ရ္မာနဝဝဒ် အဟမ် ဧတဒ် ဗြဝီမိ; ပုနး ပုနရဓရ္မ္မကရဏာရ္ထံ ယဒွတ် ပူရွွံ ပါပါမေဓျယော ရ္ဘၖတျတွေ နိဇာင်္ဂါနိ သမာရ္ပယတ တဒွဒ် ဣဒါနီံ သာဓုကရ္မ္မကရဏာရ္ထံ ဓရ္မ္မသျ ဘၖတျတွေ နိဇာင်္ဂါနိ သမရ္ပယတ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યુષ્માકં શારીરિક્યા દુર્બ્બલતાયા હેતો ર્માનવવદ્ અહમ્ એતદ્ બ્રવીમિ; પુનઃ પુનરધર્મ્મકરણાર્થં યદ્વત્ પૂર્વ્વં પાપામેધ્યયો ર્ભૃત્યત્વે નિજાઙ્ગાનિ સમાર્પયત તદ્વદ્ ઇદાનીં સાધુકર્મ્મકરણાર્થં ધર્મ્મસ્ય ભૃત્યત્વે નિજાઙ્ગાનિ સમર્પયત|

Ver Capítulo Copiar




रोमियों 6:19
19 Referencias Cruzadas  

anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


aparaM svaM svam aggam adharmmasyAstraM kRtvA pApasEvAyAM na samarpayata, kintu zmazAnAd utthitAniva svAn IzvarE samarpayata svAnyaggAni ca dharmmAstrasvarUpANIzvaram uddizya samarpayata|


kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|


tata AtmApi svayam asmAkaM durbbalatAyAH sahAyatvaM karOti; yataH kiM prArthitavyaM tad bOddhuM vayaM na zaknumaH, kintvaspaSTairArttarAvairAtmA svayam asmannimittaM nivEdayati|


yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|


yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


kimahaM kEvalAM mAnuSikAM vAcaM vadAmi? vyavasthAyAM kimEtAdRzaM vacanaM na vidyatE?


hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos