Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 প্ৰভূতৰূপেণ যদ্ অনুগ্ৰহঃ প্ৰকাশতে তদৰ্থং পাপে তিষ্ঠাম ইতি ৱাক্যং কিং ৱযং ৱদিষ্যামঃ? তন্ন ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 প্রভূতরূপেণ যদ্ অনুগ্রহঃ প্রকাশতে তদর্থং পাপে তিষ্ঠাম ইতি ৱাক্যং কিং ৱযং ৱদিষ্যামঃ? তন্ন ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပြဘူတရူပေဏ ယဒ် အနုဂြဟး ပြကာၑတေ တဒရ္ထံ ပါပေ တိၐ္ဌာမ ဣတိ ဝါကျံ ကိံ ဝယံ ဝဒိၐျာမး? တန္န ဘဝတု၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 પ્રભૂતરૂપેણ યદ્ અનુગ્રહઃ પ્રકાશતે તદર્થં પાપે તિષ્ઠામ ઇતિ વાક્યં કિં વયં વદિષ્યામઃ? તન્ન ભવતુ|

Ver Capítulo Copiar




रोमियों 6:1
9 Referencias Cruzadas  

aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?


tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|


kintu vayaM vyavasthAyA anAyattA anugrahasya cAyattA abhavAma, iti kAraNAt kiM pApaM kariSyAmaH? tanna bhavatu|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


yUyaM svAdhInA ivAcarata tathApi duSTatAyA vESasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos