Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tEna mRtyunA yadvat pApasya rAjatvam abhavat tadvad asmAkaM prabhuyIzukhrISTadvArAnantajIvanadAyipuNyEnAnugrahasya rAjatvaM bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 तेन मृत्युना यद्वत् पापस्य राजत्वम् अभवत् तद्वद् अस्माकं प्रभुयीशुख्रीष्टद्वारानन्तजीवनदायिपुण्येनानुग्रहस्य राजत्वं भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তেন মৃত্যুনা যদ্ৱৎ পাপস্য ৰাজৎৱম্ অভৱৎ তদ্ৱদ্ অস্মাকং প্ৰভুযীশুখ্ৰীষ্টদ্ৱাৰানন্তজীৱনদাযিপুণ্যেনানুগ্ৰহস্য ৰাজৎৱং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তেন মৃত্যুনা যদ্ৱৎ পাপস্য রাজৎৱম্ অভৱৎ তদ্ৱদ্ অস্মাকং প্রভুযীশুখ্রীষ্টদ্ৱারানন্তজীৱনদাযিপুণ্যেনানুগ্রহস্য রাজৎৱং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တေန မၖတျုနာ ယဒွတ် ပါပသျ ရာဇတွမ် အဘဝတ် တဒွဒ် အသ္မာကံ ပြဘုယီၑုခြီၐ္ဋဒွါရာနန္တဇီဝနဒါယိပုဏျေနာနုဂြဟသျ ရာဇတွံ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તેન મૃત્યુના યદ્વત્ પાપસ્ય રાજત્વમ્ અભવત્ તદ્વદ્ અસ્માકં પ્રભુયીશુખ્રીષ્ટદ્વારાનન્તજીવનદાયિપુણ્યેનાનુગ્રહસ્ય રાજત્વં ભવતિ|

Ver Capítulo Copiar




रोमियों 5:21
19 Referencias Cruzadas  

pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati|


ibrAhIm jagatO'dhikArI bhaviSyati yaiSA pratijnjA taM tasya vaMzanjca prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vizvAsajanyapuNyamUlikA|


tathA sati, EkEna mAnuSENa pApaM pApEna ca maraNaM jagatIM prAvizat aparaM sarvvESAM pApitvAt sarvvE mAnuSA mRtE rnighnA abhavat|


tathApyAdamA yAdRzaM pApaM kRtaM tAdRzaM pApaM yai rnAkAri Adamam Arabhya mUsAM yAvat tESAmapyupari mRtyU rAjatvam akarOt sa Adam bhAvyAdamO nidarzanamEvAstE|


yata Ekasya janasya pApakarmmatastEnaikEna yadi maraNasya rAjatvaM jAtaM tarhi yE janA anugrahasya bAhulyaM puNyadAnanjca prApnuvanti ta EkEna janEna, arthAt yIzukhrISTEna, jIvanE rAjatvam avazyaM kariSyanti|


aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|


yuSmAkam upari pApasyAdhipatyaM puna rna bhaviSyati, yasmAd yUyaM vyavasthAyA anAyattA anugrahasya cAyattA abhavata|


yatO mRtijanakaM pApaM puNyajanakaM nidEzAcaraNanjcaitayOrdvayO ryasmin AjnjApAlanArthaM bhRtyAniva svAn samarpayatha, tasyaiva bhRtyA bhavatha, Etat kiM yUyaM na jAnItha?


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


yadi khrISTO yuSmAn adhitiSThati tarhi pApam uddizya zarIraM mRtaM kintu puNyamuddizyAtmA jIvati|


yatO hEtOstrANAjanaka IzvarasyAnugrahaH sarvvAn mAnavAn pratyuditavAn


ataEva kRpAM grahItuM prayOjanIyOpakArArtham anugrahaM prAptunjca vayam utsAhEnAnugrahasiMhAsanasya samIpaM yAmaH|


kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|


yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|


sa ca pratijnjayAsmabhyaM yat pratijnjAtavAn tad anantajIvanaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos