Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu pApakarmmaNO yAdRzO bhAvastAdRg dAnakarmmaNO bhAvO na bhavati yata Ekasya janasyAparAdhEna yadi bahUnAM maraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaM dAnanjcaikEna janEnArthAd yIzunA khrISTEna bahuSu bAhulyAtibAhulyEna phalati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু পাপকৰ্ম্মণো যাদৃশো ভাৱস্তাদৃগ্ দানকৰ্ম্মণো ভাৱো ন ভৱতি যত একস্য জনস্যাপৰাধেন যদি বহূনাং মৰণম্ অঘটত তথাপীশ্ৱৰানুগ্ৰহস্তদনুগ্ৰহমূলকং দানঞ্চৈকেন জনেনাৰ্থাদ্ যীশুনা খ্ৰীষ্টেন বহুষু বাহুল্যাতিবাহুল্যেন ফলতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু পাপকর্ম্মণো যাদৃশো ভাৱস্তাদৃগ্ দানকর্ম্মণো ভাৱো ন ভৱতি যত একস্য জনস্যাপরাধেন যদি বহূনাং মরণম্ অঘটত তথাপীশ্ৱরানুগ্রহস্তদনুগ্রহমূলকং দানঞ্চৈকেন জনেনার্থাদ্ যীশুনা খ্রীষ্টেন বহুষু বাহুল্যাতিবাহুল্যেন ফলতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ပါပကရ္မ္မဏော ယာဒၖၑော ဘာဝသ္တာဒၖဂ် ဒါနကရ္မ္မဏော ဘာဝေါ န ဘဝတိ ယတ ဧကသျ ဇနသျာပရာဓေန ယဒိ ဗဟူနာံ မရဏမ် အဃဋတ တထာပီၑွရာနုဂြဟသ္တဒနုဂြဟမူလကံ ဒါနဉ္စဲကေန ဇနေနာရ္ထာဒ် ယီၑုနာ ခြီၐ္ဋေန ဗဟုၐု ဗာဟုလျာတိဗာဟုလျေန ဖလတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ પાપકર્મ્મણો યાદૃશો ભાવસ્તાદૃગ્ દાનકર્મ્મણો ભાવો ન ભવતિ યત એકસ્ય જનસ્યાપરાધેન યદિ બહૂનાં મરણમ્ અઘટત તથાપીશ્વરાનુગ્રહસ્તદનુગ્રહમૂલકં દાનઞ્ચૈકેન જનેનાર્થાદ્ યીશુના ખ્રીષ્ટેન બહુષુ બાહુલ્યાતિબાહુલ્યેન ફલતિ|

Ver Capítulo Copiar




रोमियों 5:15
20 Referencias Cruzadas  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


tatO yIzuravadad Izvarasya yaddAnaM tatkIdRk pAnIyaM pAtuM mahyaM dEhi ya itthaM tvAM yAcatE sa vA ka iti cEdajnjAsyathAstarhi tamayAciSyathAH sa ca tubhyamamRtaM tOyamadAsyat|


prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|


tathA sati, EkEna mAnuSENa pApaM pApEna ca maraNaM jagatIM prAvizat aparaM sarvvESAM pApitvAt sarvvE mAnuSA mRtE rnighnA abhavat|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|


aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|


yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|


tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos