Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ৱিশ্ৱাসেন সপুণ্যীকৃতা ৱযম্ ঈশ্ৱৰেণ সাৰ্দ্ধং প্ৰভুণাস্মাকং যীশুখ্ৰীষ্টেন মেলনং প্ৰাপ্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ৱিশ্ৱাসেন সপুণ্যীকৃতা ৱযম্ ঈশ্ৱরেণ সার্দ্ধং প্রভুণাস্মাকং যীশুখ্রীষ্টেন মেলনং প্রাপ্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဝိၑွာသေန သပုဏျီကၖတာ ဝယမ် ဤၑွရေဏ သာရ္ဒ္ဓံ ပြဘုဏာသ္မာကံ ယီၑုခြီၐ္ဋေန မေလနံ ပြာပ္တား၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 વિશ્વાસેન સપુણ્યીકૃતા વયમ્ ઈશ્વરેણ સાર્દ્ધં પ્રભુણાસ્માકં યીશુખ્રીષ્ટેન મેલનં પ્રાપ્તાઃ|

Ver Capítulo Copiar




रोमियों 5:1
53 Referencias Cruzadas  

yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|


hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|


sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|


yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|


sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|


tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|


yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|


yadi vA prEritA na bhavanti tadA kathaM pracArayiSyanti? yAdRzaM likhitam AstE, yathA, mAggalikaM susaMvAdaM dadatyAnIya yE narAH| pracArayanti zAntEzca susaMvAdaM janAstu yE| tESAM caraNapadmAni kIdRk zObhAnvitAni hi|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


zAntidAyaka IzvarO yuSmAkaM sarvvESAM saggI bhUyAt| iti|


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|


kintu yaH pApinaM sapuNyIkarOti tasmin vizvAsinaH karmmahInasya janasya yO vizvAsaH sa puNyArthaM gaNyO bhavati|


tat kEvalaM nahi kintu yEna mElanam alabhAmahi tEnAsmAkaM prabhuNA yIzukhrISTEna sAmpratam IzvarE samAnandAmazca|


EkO'parAdhO yadvat sarvvamAnavAnAM daNPagAmI mArgO 'bhavat tadvad EkaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga Eva|


yataH pApasya vEtanaM maraNaM kintvasmAkaM prabhuNA yIzukhrISTEnAnantajIvanam IzvaradattaM pAritOSikam AstE|


tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


kintvadhunAgatE vizvAsE vayaM tasya vinEturanadhInA abhavAma|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati|


yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|


kruzE pAtitEna tasya raktEna sandhiM vidhAya tEnaiva svargamarttyasthitAni sarvvANi svEna saha sandhApayitunjcEzvarENAbhilESE|


yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|


zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|


zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|


anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos