Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 4:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintvIzvarENa yat pratizrutaM tat sAdhayituM zakyata iti nizcitaM vijnjAya dRPhavizvAsaH san Izvarasya mahimAnaM prakAzayAnjcakAra|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্ত্ৱীশ্ৱৰেণ যৎ প্ৰতিশ্ৰুতং তৎ সাধযিতুং শক্যত ইতি নিশ্চিতং ৱিজ্ঞায দৃঢৱিশ্ৱাসঃ সন্ ঈশ্ৱৰস্য মহিমানং প্ৰকাশযাঞ্চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্ত্ৱীশ্ৱরেণ যৎ প্রতিশ্রুতং তৎ সাধযিতুং শক্যত ইতি নিশ্চিতং ৱিজ্ঞায দৃঢৱিশ্ৱাসঃ সন্ ঈশ্ৱরস্য মহিমানং প্রকাশযাঞ্চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တွီၑွရေဏ ယတ် ပြတိၑြုတံ တတ် သာဓယိတုံ ၑကျတ ဣတိ နိၑ္စိတံ ဝိဇ္ဉာယ ဒၖဎဝိၑွာသး သန် ဤၑွရသျ မဟိမာနံ ပြကာၑယာဉ္စကာရ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 કિન્ત્વીશ્વરેણ યત્ પ્રતિશ્રુતં તત્ સાધયિતું શક્યત ઇતિ નિશ્ચિતં વિજ્ઞાય દૃઢવિશ્વાસઃ સન્ ઈશ્વરસ્ય મહિમાનં પ્રકાશયાઞ્ચકાર|

Ver Capítulo Copiar




रोमियों 4:21
15 Referencias Cruzadas  

tadA sa tAn dRSdvA kathayAmAsa, tat mAnuSANAmazakyaM bhavati, kintvIzvarasya sarvvaM zakyam|


prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma


kimapi karmma nAsAdhyam Izvarasya|


yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|


hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|


aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuु sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|


yatO'smAkaM prabhunA yIzukhrISTEnEzvarasya yat prEma tasmAd asmAkaM vicchEdaM janayituM mRtyu rjIvanaM vA divyadUtA vA balavantO mukhyadUtA vA varttamAnO vA bhaviSyan kAlO vA uccapadaM vA nIcapadaM vAparaM kimapi sRSTavastu


aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha|


tasmAt kAraNAt mamAyaM klEzO bhavati tEna mama lajjA na jAyatE yatO'haM yasmin vizvasitavAn tamavagatO'smi mahAdinaM yAvat mamOpanidhE rgOpanasya zaktistasya vidyata iti nizcitaM jAnAmi|


EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|


yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos