Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tvadIyastAdRzO vaMzO janiSyatE yadidaM vAkyaM pratizrutaM tadanusArAd ibrAhIm bahudEzIyalOkAnAm AdipuruSO yad bhavati tadarthaM sO'napEkSitavyamapyapEkSamANO vizvAsaM kRtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 त्वदीयस्तादृशो वंशो जनिष्यते यदिदं वाक्यं प्रतिश्रुतं तदनुसाराद् इब्राहीम् बहुदेशीयलोकानाम् आदिपुरुषो यद् भवति तदर्थं सोऽनपेक्षितव्यमप्यपेक्षमाणो विश्वासं कृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৎৱদীযস্তাদৃশো ৱংশো জনিষ্যতে যদিদং ৱাক্যং প্ৰতিশ্ৰুতং তদনুসাৰাদ্ ইব্ৰাহীম্ বহুদেশীযলোকানাম্ আদিপুৰুষো যদ্ ভৱতি তদৰ্থং সোঽনপেক্ষিতৱ্যমপ্যপেক্ষমাণো ৱিশ্ৱাসং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৎৱদীযস্তাদৃশো ৱংশো জনিষ্যতে যদিদং ৱাক্যং প্রতিশ্রুতং তদনুসারাদ্ ইব্রাহীম্ বহুদেশীযলোকানাম্ আদিপুরুষো যদ্ ভৱতি তদর্থং সোঽনপেক্ষিতৱ্যমপ্যপেক্ষমাণো ৱিশ্ৱাসং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တွဒီယသ္တာဒၖၑော ဝံၑော ဇနိၐျတေ ယဒိဒံ ဝါကျံ ပြတိၑြုတံ တဒနုသာရာဒ် ဣဗြာဟီမ် ဗဟုဒေၑီယလောကာနာမ် အာဒိပုရုၐော ယဒ် ဘဝတိ တဒရ္ထံ သော'နပေက္ၐိတဝျမပျပေက္ၐမာဏော ဝိၑွာသံ ကၖတဝါန်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 ત્વદીયસ્તાદૃશો વંશો જનિષ્યતે યદિદં વાક્યં પ્રતિશ્રુતં તદનુસારાદ્ ઇબ્રાહીમ્ બહુદેશીયલોકાનામ્ આદિપુરુષો યદ્ ભવતિ તદર્થં સોઽનપેક્ષિતવ્યમપ્યપેક્ષમાણો વિશ્વાસં કૃતવાન્|

Ver Capítulo Copiar




रोमियों 4:18
12 Referencias Cruzadas  

tadA sikhariyO dUtamavAdIt kathamEtad vEtsyAmi? yatOhaM vRddhO mama bhAryyA ca vRddhA|


ataEva hE mahEcchA yUyaM sthiramanasO bhavata mahyaM yA kathAkathi sAvazyaM ghaTiSyatE mamaitAdRzI vizvAsa IzvarE vidyatE,


yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|


aparanjca kSINavizvAsO na bhUtvA zatavatsaravayaskatvAt svazarIrasya jarAM sArAnAmnaH svabhAryyAyA rajOnivRttinjca tRNAya na mEnE|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


vayaM pratyAzayA trANam alabhAmahi kintu pratyakSavastunO yA pratyAzA sA pratyAzA nahi, yatO manuSyO yat samIkSatE tasya pratyAzAM kutaH kariSyati?


sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos