Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অধিকন্তু ৱ্যৱস্থা কোপং জনযতি যতো ঽৱিদ্যমানাযাং ৱ্যৱস্থাযাম্ আজ্ঞালঙ্ঘনং ন সম্ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অধিকন্তু ৱ্যৱস্থা কোপং জনযতি যতো ঽৱিদ্যমানাযাং ৱ্যৱস্থাযাম্ আজ্ঞালঙ্ঘনং ন সম্ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဓိကန္တု ဝျဝသ္ထာ ကောပံ ဇနယတိ ယတော 'ဝိဒျမာနာယာံ ဝျဝသ္ထာယာမ် အာဇ္ဉာလင်္ဃနံ န သမ္ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અધિકન્તુ વ્યવસ્થા કોપં જનયતિ યતો ઽવિદ્યમાનાયાં વ્યવસ્થાયામ્ આજ્ઞાલઙ્ઘનં ન સમ્ભવતિ|

Ver Capítulo Copiar




रोमियों 4:15
26 Referencias Cruzadas  

tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|


yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|


yatO vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintu yatra vyavasthA na vidyatE tatra pApasyApi gaNanA na vidyatE|


mRtyOH kaNTakaM pApamEva pApasya ca balaM vyavasthA|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|


anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|


yata EtEbhyaH karmmabhya AjnjAlagghinO lOkAn pratIzvarasya krOdhO varttatE|


yaH kazcit pApam Acarati sa vyavasthAlagghanaM karOti yataH pApamEva vyavasthAlagghanaM|


tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEna sarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyati sarvvazaktimata Izvarasya pracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tat sarvvaM sa Eva padAbhyAM pinaSTi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos