Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparanjca sa yat sarvvESAm atvakchEdinAM vizvAsinAm AdipuruSO bhavEt, tE ca puNyavattvEna gaNyEran;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰঞ্চ স যৎ সৰ্ৱ্ৱেষাম্ অৎৱক্ছেদিনাং ৱিশ্ৱাসিনাম্ আদিপুৰুষো ভৱেৎ, তে চ পুণ্যৱত্ত্ৱেন গণ্যেৰন্;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরঞ্চ স যৎ সর্ৱ্ৱেষাম্ অৎৱক্ছেদিনাং ৱিশ্ৱাসিনাম্ আদিপুরুষো ভৱেৎ, তে চ পুণ্যৱত্ত্ৱেন গণ্যেরন্;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရဉ္စ သ ယတ် သရွွေၐာမ် အတွက္ဆေဒိနာံ ဝိၑွာသိနာမ် အာဒိပုရုၐော ဘဝေတ်, တေ စ ပုဏျဝတ္တွေန ဂဏျေရန်;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરઞ્ચ સ યત્ સર્વ્વેષામ્ અત્વક્છેદિનાં વિશ્વાસિનામ્ આદિપુરુષો ભવેત્, તે ચ પુણ્યવત્ત્વેન ગણ્યેરન્;

Ver Capítulo Copiar




रोमियों 4:11
46 Referencias Cruzadas  

tvamamarEzvarasyAbhiSiktaputraH|


anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti;


tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|


kintu yO gRhlAti sa Izvarasya satyavAditvaM mudrAggitaM karOti|


yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|


yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|


yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM|


ahaM yuSmAn yathArthataraM vadAmi yO janO mayi vizvAsaM karOti sOnantAyuH prApnOti|


tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?


zAstrE yAdRzaM likhati vizvasiSyati yastatra sa janO na trapiSyatE|


khrISTa EkaikavizvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpO bhavati|


kintu pratyayEna yat puNyaM tad EtAdRzaM vAkyaM vadati, kaH svargam Aruhya khrISTam avarOhayiSyati?


yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|


varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|


yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|


sa vizvAsastasya tvakchEditvAvasthAyAM kim atvakchEditvAvasthAyAM kasmin samayE puNyamiva gaNitaH? tvakchEditvAvasthAyAM nahi kintvatvakchEditvAvasthAyAM|


tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;


likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|


Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElO vaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti|


sa cAsmAn mudrAgkitAn akArSIt satyAgkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNESu nirakSipacca|


kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhi rjnjAyatAM|


yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|


aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|


yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|


aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|


yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|


aparaM pRthivyAstRNAni haridvarNazAkAdayO vRkSAzca tai rna siMhitavyAH kintu yESAM bhAlESvIzvarasya mudrAyA agkO nAsti kEvalaM tE mAnavAstai rhiMsitavyA idaM ta AdiSTAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos