Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তৰ্হি কুত্ৰাত্মশ্লাঘা? সা দূৰীকৃতা; কযা ৱ্যৱস্থযা? কিং ক্ৰিযাৰূপৱ্যৱস্থযা? ইত্থং নহি কিন্তু তৎ কেৱলৱিশ্ৱাসৰূপযা ৱ্যৱস্থযৈৱ ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তর্হি কুত্রাত্মশ্লাঘা? সা দূরীকৃতা; কযা ৱ্যৱস্থযা? কিং ক্রিযারূপৱ্যৱস্থযা? ইত্থং নহি কিন্তু তৎ কেৱলৱিশ্ৱাসরূপযা ৱ্যৱস্থযৈৱ ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တရှိ ကုတြာတ္မၑ္လာဃာ? သာ ဒူရီကၖတာ; ကယာ ဝျဝသ္ထယာ? ကိံ ကြိယာရူပဝျဝသ္ထယာ? ဣတ္ထံ နဟိ ကိန္တု တတ် ကေဝလဝိၑွာသရူပယာ ဝျဝသ္ထယဲဝ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તર્હિ કુત્રાત્મશ્લાઘા? સા દૂરીકૃતા; કયા વ્યવસ્થયા? કિં ક્રિયારૂપવ્યવસ્થયા? ઇત્થં નહિ કિન્તુ તત્ કેવલવિશ્વાસરૂપયા વ્યવસ્થયૈવ ભવતિ|

Ver Capítulo Copiar




रोमियों 3:27
26 Referencias Cruzadas  

tatra yaH kazcid vizvasya majjitO bhavEt sa paritrAsyatE kintu yO na vizvasiSyati sa daNPayiSyatE|


yaH kazcit putrE vizvasiti sa EvAnantam paramAyuH prApnOti kintu yaH kazcit putrE na vizvasiti sa paramAyuSO darzanaM na prApnOti kintvIzvarasya kOpabhAjanaM bhUtvA tiSThati|


vyavasthApAlanEna yat puNyaM tat mUsA varNayAmAsa, yathA, yO janastAM pAlayiSyati sa taddvArA jIviSyati|


ataEva tad yadyanugrahENa bhavati tarhi kriyayA na bhavati nO cEd anugrahO'nanugraha Eva, yadi vA kriyayA bhavati tarhyanugrahENa na bhavati nO cEt kriyA kriyaiva na bhavati|


pazya tvaM svayaM yihUdIti vikhyAtO vyavasthOpari vizvAsaM karOSi,


yastvaM vyavasthAM zlAghasE sa tvaM kiM vyavasthAm avamatya nEzvaraM sammanyasE?


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|


sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|


bhadraM karttum icchukaM mAM yO 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamEkaM mayi pazyAmi|


kintu tadviparItaM yudhyantaM tadanyamEkaM svabhAvaM madIyAggasthitaM prapazyAmi, sa madIyAggasthitapApasvabhAvasyAyattaM mAM karttuM cESTatE|


asmAkaM prabhuNA yIzukhrISTEna nistArayitAram IzvaraM dhanyaM vadAmi| ataEva zarIrENa pApavyavasthAyA manasA tu IzvaravyavasthAyAH sEvanaM karOmi|


jIvanadAyakasyAtmanO vyavasthA khrISTayIzunA pApamaraNayO rvyavasthAtO mAmamOcayat|


tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM


kintvisrAyEllOkA vyavasthApAlanEna puNyArthaM yatamAnAstan nAlabhanta|


tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAH kriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaM prAptAH|


aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?


kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|


kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos