Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যস্মাৎ স্ৱশোণিতেন ৱিশ্ৱাসাৎ পাপনাশকো বলী ভৱিতুং স এৱ পূৰ্ৱ্ৱম্ ঈশ্ৱৰেণ নিশ্চিতঃ, ইত্থম্ ঈশ্ৱৰীযসহিষ্ণুৎৱাৎ পুৰাকৃতপাপানাং মাৰ্জ্জনকৰণে স্ৱীযযাথাৰ্থ্যং তেন প্ৰকাশ্যতে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যস্মাৎ স্ৱশোণিতেন ৱিশ্ৱাসাৎ পাপনাশকো বলী ভৱিতুং স এৱ পূর্ৱ্ৱম্ ঈশ্ৱরেণ নিশ্চিতঃ, ইত্থম্ ঈশ্ৱরীযসহিষ্ণুৎৱাৎ পুরাকৃতপাপানাং মার্জ্জনকরণে স্ৱীযযাথার্থ্যং তেন প্রকাশ্যতে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယသ္မာတ် သွၑောဏိတေန ဝိၑွာသာတ် ပါပနာၑကော ဗလီ ဘဝိတုံ သ ဧဝ ပူရွွမ် ဤၑွရေဏ နိၑ္စိတး, ဣတ္ထမ် ဤၑွရီယသဟိၐ္ဏုတွာတ် ပုရာကၖတပါပါနာံ မာရ္ဇ္ဇနကရဏေ သွီယယာထာရ္ထျံ တေန ပြကာၑျတေ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યસ્માત્ સ્વશોણિતેન વિશ્વાસાત્ પાપનાશકો બલી ભવિતું સ એવ પૂર્વ્વમ્ ઈશ્વરેણ નિશ્ચિતઃ, ઇત્થમ્ ઈશ્વરીયસહિષ્ણુત્વાત્ પુરાકૃતપાપાનાં માર્જ્જનકરણે સ્વીયયાથાર્થ્યં તેન પ્રકાશ્યતે,

Ver Capítulo Copiar




रोमियों 3:25
51 Referencias Cruzadas  

ahaM yuSmAn yathArthataraM vadAmi yO janO mayi vizvAsaM karOti sOnantAyuH prApnOti|


sa IzvaraH pUrvvakAlE sarvvadEzIyalOkAn svasvamArgE calitumanumatiM dattavAn,


A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti|


tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|


aparaM tava manasaH parivarttanaM karttum izvarasyAnugrahO bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkarOSi?


varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|


vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|


tat kEvalaM nahi kintu yEna mElanam alabhAmahi tEnAsmAkaM prabhuNA yIzukhrISTEna sAmpratam IzvarE samAnandAmazca|


EkO'parAdhO yadvat sarvvamAnavAnAM daNPagAmI mArgO 'bhavat tadvad EkaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga Eva|


ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEna kOpAd uddhAriSyAmahE|


yUyaM yat navInazaktusvarUpA bhavEta tadarthaM purAtanaM kiNvam avamArjjata yatO yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArOtsavIyamESazAvakO yaH khrISTaH sO'smadarthaM balIkRtO 'bhavat|


yatO vayaM tEna yad IzvarIyapuNyaM bhavAmastadarthaM pApEna saha yasya jnjAtEyaM nAsIt sa Eva tEnAsmAkaM vinimayEna pApaH kRtaH|


vayaM tasya zONitEna muktim arthataH pApakSamAM labdhavantaH|


kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|


pApinaH paritrAtuM khrISTO yIzu rjagati samavatIrNO'bhavat, ESA kathA vizvAsanIyA sarvvai grahaNIyA ca|


yatO vRSANAM chAgAnAM vA rudhirENa pApamOcanaM na sambhavati|


yE tu janA itthaM kathayanti taiH paitRkadEzO 'smAbhiranviSyata iti prakAzyatE|


aparam ibrAhImaH parIkSAyAM jAtAyAM sa vizvAsEnEshAkam utsasarja,


aparaM tadAnIM yAnyadRzyAnyAsan tAnIzvarENAdiSTaH san nOhO vizvAsEna bhItvA svaparijanAnAM rakSArthaM pOtaM nirmmitavAn tEna ca jagajjanAnAM dOSAn darzitavAn vizvAsAt labhyasya puNyasyAdhikArI babhUva ca|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


tadupari ca karuNAsanE chAyAkAriNau tEjOmayau kirUbAvAstAm, EtESAM vizESavRttAntakathanAya nAyaM samayaH|


vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|


sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|


vayaM yad IzvarE prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyazcirttArthaM svaputraM prESitavAMzcEtyatra prEma santiSThatE|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tatO jagataH sRSTikAlAt chEditasya mESavatsasya jIvanapustakE yAvatAM nAmAni likhitAni na vidyantE tE pRthivInivAsinaH sarvvE taM pazuM praNaMsyanti|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


aparaM tE nUtanamEkaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mOcayituM tathA| tvamEvArhasi yasmAt tvaM balivat chEdanaM gataH| sarvvAbhyO jAtibhASAbhyaH sarvvasmAd vaMzadEzataH| Izvarasya kRtE 'smAn tvaM svIyaraktEna krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos