Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্ৰো নিৰুত্তৰঃ সন্ ঈশ্ৱৰস্য সাক্ষাদ্ অপৰাধী ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৱ্যৱস্থাযাং যদ্যল্লিখতি তদ্ ৱ্যৱস্থাধীনান্ লোকান্ উদ্দিশ্য লিখতীতি ৱযং জানীমঃ| ততো মনুষ্যমাত্রো নিরুত্তরঃ সন্ ঈশ্ৱরস্য সাক্ষাদ্ অপরাধী ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဝျဝသ္ထာယာံ ယဒျလ္လိခတိ တဒ် ဝျဝသ္ထာဓီနာန် လောကာန် ဥဒ္ဒိၑျ လိခတီတိ ဝယံ ဇာနီမး၊ တတော မနုၐျမာတြော နိရုတ္တရး သန် ဤၑွရသျ သာက္ၐာဒ် အပရာဓီ ဘဝတိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 વ્યવસ્થાયાં યદ્યલ્લિખતિ તદ્ વ્યવસ્થાધીનાન્ લોકાન્ ઉદ્દિશ્ય લિખતીતિ વયં જાનીમઃ| તતો મનુષ્યમાત્રો નિરુત્તરઃ સન્ ઈશ્વરસ્ય સાક્ષાદ્ અપરાધી ભવતિ|

Ver Capítulo Copiar




रोमियों 3:19
24 Referencias Cruzadas  

tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|


phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAM dOSaprakSAlanasya panthA nAsti|


sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata|


tESAM kOpi prabhEdO nAsti, yataH sarvvaEva pApina IzvarIyatEjOhInAzca jAtAH|


kEnApi prakArENa nahi| yadyapi sarvvE manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstrE yathA likhitamAstE, atastvantu svavAkyEna nirddOSO hi bhaviSyasi| vicArE caiva niSpApO bhaviSyasi na saMzayaH|


anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|


tata Izvarasya sAkSAt kEnApyAtmazlAghA na karttavyA|


yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|"


hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?


asmAkaM putratvaprAptyarthanjcEzvaraH striyA jAtaM vyavasthAyA adhinIbhUtanjca svaputraM prESitavAn|


yUyaM yadyAtmanA vinIyadhvE tarhi vyavasthAyA adhInA na bhavatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos