Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 A yihUdinO'nyadEzinaH paryyantaM yAvantaH kukarmmakAriNaH prANinaH santi tE sarvvE duHkhaM yAtanAnjca gamiSyanti;

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 आ यिहूदिनोऽन्यदेशिनः पर्य्यन्तं यावन्तः कुकर्म्मकारिणः प्राणिनः सन्ति ते सर्व्वे दुःखं यातनाञ्च गमिष्यन्ति;

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 আ যিহূদিনোঽন্যদেশিনঃ পৰ্য্যন্তং যাৱন্তঃ কুকৰ্ম্মকাৰিণঃ প্ৰাণিনঃ সন্তি তে সৰ্ৱ্ৱে দুঃখং যাতনাঞ্চ গমিষ্যন্তি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 আ যিহূদিনোঽন্যদেশিনঃ পর্য্যন্তং যাৱন্তঃ কুকর্ম্মকারিণঃ প্রাণিনঃ সন্তি তে সর্ৱ্ৱে দুঃখং যাতনাঞ্চ গমিষ্যন্তি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အာ ယိဟူဒိနော'နျဒေၑိနး ပရျျန္တံ ယာဝန္တး ကုကရ္မ္မကာရိဏး ပြာဏိနး သန္တိ တေ သရွွေ ဒုးခံ ယာတနာဉ္စ ဂမိၐျန္တိ;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 આ યિહૂદિનોઽન્યદેશિનઃ પર્ય્યન્તં યાવન્તઃ કુકર્મ્મકારિણઃ પ્રાણિનઃ સન્તિ તે સર્વ્વે દુઃખં યાતનાઞ્ચ ગમિષ્યન્તિ;

Ver Capítulo Copiar




रोमियों 2:9
35 Referencias Cruzadas  

mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?


tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH,


kathAmEtAM zruvA tE kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvarOnyadEzIyalOkEbhyOpi manaHparivarttanarUpaM dAnam adAt|


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|


prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|


dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|


ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|


ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|


yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|


kintu A yihUdinO bhinnadEziparyyantA yAvantaH satkarmmakAriNO lOkAH santi tAn prati mahimA satkAraH zAntizca bhaviSyanti|


asmAbhiH saha khrISTasya prEmavicchEdaM janayituM kaH zaknOti? klEzO vyasanaM vA tAPanA vA durbhikSaM vA vastrahInatvaM vA prANasaMzayO vA khaggO vA kimEtAni zaknuvanti?


asmAniva tAnyAhvayati tatra tava kiM?


atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|


tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|


yataH svakIyasvargadUtAnAM balaiH sahitasya prabhO ryIzOH svargAd AgamanakAlE yuSmAkaM klEzakEbhyaH klEzEna phaladAnaM sArddhamasmAbhizca


yatO vicArasyArambhasamayE Izvarasya mandirE yujyatE yadi cAsmatsvArabhatE tarhIzvarIyasusaMvAdAgrAhiNAM zESadazA kA bhaviSyati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos