Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu A yihUdinO bhinnadEziparyyantA yAvantaH satkarmmakAriNO lOkAH santi tAn prati mahimA satkAraH zAntizca bhaviSyanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু আ যিহূদিনো ভিন্নদেশিপৰ্য্যন্তা যাৱন্তঃ সৎকৰ্ম্মকাৰিণো লোকাঃ সন্তি তান্ প্ৰতি মহিমা সৎকাৰঃ শান্তিশ্চ ভৱিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু আ যিহূদিনো ভিন্নদেশিপর্য্যন্তা যাৱন্তঃ সৎকর্ম্মকারিণো লোকাঃ সন্তি তান্ প্রতি মহিমা সৎকারঃ শান্তিশ্চ ভৱিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု အာ ယိဟူဒိနော ဘိန္နဒေၑိပရျျန္တာ ယာဝန္တး သတ္ကရ္မ္မကာရိဏော လောကား သန္တိ တာန် ပြတိ မဟိမာ သတ္ကာရး ၑာန္တိၑ္စ ဘဝိၐျန္တိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્તુ આ યિહૂદિનો ભિન્નદેશિપર્ય્યન્તા યાવન્તઃ સત્કર્મ્મકારિણો લોકાઃ સન્તિ તાન્ પ્રતિ મહિમા સત્કારઃ શાન્તિશ્ચ ભવિષ્યન્તિ|

Ver Capítulo Copiar




रोमियों 2:10
45 Referencias Cruzadas  

yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|


paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||


yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|


hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|


atha kAla upasthitE yIzu rdvAdazabhiH prEritaiH saha bhOktumupavizya kathitavAn


yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


yathA mayA yuSmAkaM zAnti rjAyatE tadartham EtAH kathA yuSmabhyam acakathaM; asmin jagati yuSmAkaM klEzO ghaTiSyatE kintvakSObhA bhavata yatO mayA jagajjitaM|


yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|


bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|


ataEva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAzAM lapsyadhvE tadarthaM tatpratyAzAjanaka IzvaraH pratyayEna yuSmAn zAntyAnandAbhyAM sampUrNAn karOtu|


vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|


A yihUdinO'nyadEzinaH paryyantaM yAvantaH kukarmmakAriNaH prANinaH santi tE sarvvE duHkhaM yAtanAnjca gamiSyanti;


vizvAsEna sapuNyIkRtA vayam IzvarENa sArddhaM prabhuNAsmAkaM yIzukhrISTEna mElanaM prAptAH|


zArIrikabhAvasya phalaM mRtyuH kinjcAtmikabhAvasya phalE jIvanaM zAntizca|


EkasmAn mRtpiNPAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti?


aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|


anAdirakSayO'dRzyO rAjA yO'dvitIyaH sarvvajnja Izvarastasya gauravaM mahimA cAnantakAlaM yAvad bhUyAt| AmEn|


divyadatagaNEbhyaH sa kinjcin nyUnaH kRtastvayA| tEjOgauravarUpENa kirITEna vibhUSitaH| sRSTaM yat tE karAbhyAM sa tatprabhutvE niyOjitaH|


pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiH pratyayaH siddhO 'bhavat tat kiM pazyasi?


yuSmAkaM madhyE jnjAnI subOdhazca ka AstE? tasya karmmANi jnjAnamUlakamRdutAyuktAnIti sadAcArAt sa pramANayatu|


yatO vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tEna yIzukhrISTasyAgamanasamayE prazaMsAyAH samAdarasya gauravasya ca yOgyatA prAptavyA|


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos