Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 16:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरञ्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं ज्ञापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं ज्ञापयध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰঞ্চ তযো ৰ্গৃহে স্থিতান্ ধৰ্ম্মসমাজলোকান্ মম নমস্কাৰং জ্ঞাপযধ্ৱং| তদ্ৱৎ আশিযাদেশে খ্ৰীষ্টস্য পক্ষে প্ৰথমজাতফলস্ৱৰূপো য ইপেনিতনামা মম প্ৰিযবন্ধুস্তমপি মম নমস্কাৰং জ্ঞাপযধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরঞ্চ তযো র্গৃহে স্থিতান্ ধর্ম্মসমাজলোকান্ মম নমস্কারং জ্ঞাপযধ্ৱং| তদ্ৱৎ আশিযাদেশে খ্রীষ্টস্য পক্ষে প্রথমজাতফলস্ৱরূপো য ইপেনিতনামা মম প্রিযবন্ধুস্তমপি মম নমস্কারং জ্ঞাপযধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရဉ္စ တယော ရ္ဂၖဟေ သ္ထိတာန် ဓရ္မ္မသမာဇလောကာန် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊ တဒွတ် အာၑိယာဒေၑေ ခြီၐ္ဋသျ ပက္ၐေ ပြထမဇာတဖလသွရူပေါ ယ ဣပေနိတနာမာ မမ ပြိယဗန္ဓုသ္တမပိ မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અપરઞ્ચ તયો ર્ગૃહે સ્થિતાન્ ધર્મ્મસમાજલોકાન્ મમ નમસ્કારં જ્ઞાપયધ્વં| તદ્વત્ આશિયાદેશે ખ્રીષ્ટસ્ય પક્ષે પ્રથમજાતફલસ્વરૂપો ય ઇપેનિતનામા મમ પ્રિયબન્ધુસ્તમપિ મમ નમસ્કારં જ્ઞાપયધ્વં|

Ver Capítulo Copiar




रोमियों 16:5
20 Referencias Cruzadas  

yatO yatra dvau trayO vA mama nAnni milanti, tatraivAhaM tESAM madhyE'smi|


tESu phrugiyAgAlAtiyAdEzamadhyEna gatESu satsu pavitra AtmA tAn AziyAdEzE kathAM prakAzayituM pratiSiddhavAn|


gAlliyanAmA kazcid AkhAyAdEzasya prAPvivAkaH samabhavat, tatO yihUdIyA EkavAkyAH santaH paulam Akramya vicArasthAnaM nItvA


pazcAt sa AkhAyAdEzaM gantuM matiM kRtavAn, tadA tatratyaH ziSyagaNO yathA taM gRhlAti tadarthaM bhrAtRgaNEna samAzvasya patrE likhitE sati, ApallAstatrOpasthitaH san anugrahENa pratyayinAM bahUpakArAn akarOt,


pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-


aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvamEva phalaM pavitraM bhaviSyati; tathA mUlaM yadi pavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti|


yatO yirUzAlamasthapavitralOkAnAM madhyE yE daridrA arthavizrANanEna tAnupakarttuM mAkidaniyAdEzIyA AkhAyAdEzIyAzca lOkA aicchan|


aparaM prabhOH sEvAyAM parizramakAriNyau truphEnAtruphOSE mama namaskAraM vadata, tathA prabhOH sEvAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jnjApayadhvaM|


tAbhyAm upakArAptiH kEvalaM mayA svIkarttavyEti nahi bhinnadEzIyaiH sarvvadharmmasamAjairapi|


aparaM bahuzramENAsmAn asEvata yA mariyam tAmapi namaskAraM jnjApayadhvaM|


tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM jnjApayadhvaM|


hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|


yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|


IzvarasyEcchayA yIzukhrISTasya prEritaH paulastimathirbhrAtA ca dvAvEtau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdEzasthEbhyaH sarvvEbhyaH pavitralOkEbhyazca patraM likhataH|


yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|


yUyaM lAyadikEyAsthAn bhrAtRn numphAM tadgRhasthitAM samitinjca mama namaskAraM jnjApayata|


priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|


tasya sRSTavastUnAM madhyE vayaM yat prathamaphalasvarUpA bhavAmastadarthaM sa svEcchAtaH satyamatasya vAkyEnAsmAn janayAmAsa|


prAcInO 'haM satyamatAd yasmin prIyE taM priyatamaM gAyaM prati patraM likhAmi|


imE yOSitAM saggEna na kalagkitA yatastE 'maithunA mESazAvakO yat kimapi sthAnaM gacchEt tatsarvvasmin sthAnE tam anugacchanti yatastE manuSyANAM madhyataH prathamaphalAnIvEzvarasya mESazAvakasya ca kRtE parikrItAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos