Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 16:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnEे cAtatparA bhavEtEti mamAbhilASaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকম্ আজ্ঞাগ্ৰাহিৎৱং সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱৈ ৰ্জ্ঞাতং ততোঽহং যুষ্মাসু সানন্দোঽভৱং তথাপি যূযং যৎ সৎজ্ঞানেন জ্ঞানিনঃ কুজ্ঞানেे চাতৎপৰা ভৱেতেতি মমাভিলাষঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকম্ আজ্ঞাগ্রাহিৎৱং সর্ৱ্ৱত্র সর্ৱ্ৱৈ র্জ্ঞাতং ততোঽহং যুষ্মাসু সানন্দোঽভৱং তথাপি যূযং যৎ সৎজ্ঞানেন জ্ঞানিনঃ কুজ্ঞানেे চাতৎপরা ভৱেতেতি মমাভিলাষঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကမ် အာဇ္ဉာဂြာဟိတွံ သရွွတြ သရွွဲ ရ္ဇ္ဉာတံ တတော'ဟံ ယုၐ္မာသု သာနန္ဒော'ဘဝံ တထာပိ ယူယံ ယတ် သတ္ဇ္ဉာနေန ဇ္ဉာနိနး ကုဇ္ဉာနေे စာတတ္ပရာ ဘဝေတေတိ မမာဘိလာၐး၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યુષ્માકમ્ આજ્ઞાગ્રાહિત્વં સર્વ્વત્ર સર્વ્વૈ ર્જ્ઞાતં તતોઽહં યુષ્માસુ સાનન્દોઽભવં તથાપિ યૂયં યત્ સત્જ્ઞાનેન જ્ઞાનિનઃ કુજ્ઞાનેे ચાતત્પરા ભવેતેતિ મમાભિલાષઃ|

Ver Capítulo Copiar




रोमियों 16:19
19 Referencias Cruzadas  

pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|


yUyaM yAta, pazyata, vRkANAM madhyE mESazAvakAniva yuSmAn prahiNOmi|


prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|


hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata|


mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA


Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos