Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 bhinnajAtIyAH pavitrENAtmanA pAvitanaivEdyarUpA bhUtvA yad grAhyA bhavEyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhyE yIzukhrISTasya sEvakatvaM dAnaM IzvarAt labdhavAnasmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ভিন্নজাতীযাঃ পৱিত্ৰেণাত্মনা পাৱিতনৈৱেদ্যৰূপা ভূৎৱা যদ্ গ্ৰাহ্যা ভৱেযুস্তন্নিমিত্তমহম্ ঈশ্ৱৰস্য সুসংৱাদং প্ৰচাৰযিতুং ভিন্নজাতীযানাং মধ্যে যীশুখ্ৰীষ্টস্য সেৱকৎৱং দানং ঈশ্ৱৰাৎ লব্ধৱানস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ভিন্নজাতীযাঃ পৱিত্রেণাত্মনা পাৱিতনৈৱেদ্যরূপা ভূৎৱা যদ্ গ্রাহ্যা ভৱেযুস্তন্নিমিত্তমহম্ ঈশ্ৱরস্য সুসংৱাদং প্রচারযিতুং ভিন্নজাতীযানাং মধ্যে যীশুখ্রীষ্টস্য সেৱকৎৱং দানং ঈশ্ৱরাৎ লব্ধৱানস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဘိန္နဇာတီယား ပဝိတြေဏာတ္မနာ ပါဝိတနဲဝေဒျရူပါ ဘူတွာ ယဒ် ဂြာဟျာ ဘဝေယုသ္တန္နိမိတ္တမဟမ် ဤၑွရသျ သုသံဝါဒံ ပြစာရယိတုံ ဘိန္နဇာတီယာနာံ မဓျေ ယီၑုခြီၐ္ဋသျ သေဝကတွံ ဒါနံ ဤၑွရာတ် လဗ္ဓဝါနသ္မိ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 ભિન્નજાતીયાઃ પવિત્રેણાત્મના પાવિતનૈવેદ્યરૂપા ભૂત્વા યદ્ ગ્રાહ્યા ભવેયુસ્તન્નિમિત્તમહમ્ ઈશ્વરસ્ય સુસંવાદં પ્રચારયિતું ભિન્નજાતીયાનાં મધ્યે યીશુખ્રીષ્ટસ્ય સેવકત્વં દાનં ઈશ્વરાત્ લબ્ધવાનસ્મિ|

Ver Capítulo Copiar




रोमियों 15:16
40 Referencias Cruzadas  

tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|


idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|


tataH sO'kathayat pratiSThasva tvAM dUrasthabhinnadEzIyAnAM samIpaM prESayiSyE|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


atO hE anyadEzinO yuSmAn sambOdhya kathayAmi nijAnAM jnjAtibandhUnAM manaHsUdyOgaM janayan tESAM madhyE kiyatAM lOkAnAM yathA paritrANaM sAdhayAmi


bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,


kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


anyEna nicitAyAM bhittAvahaM yanna nicinOmi tannimittaM yatra yatra sthAnE khrISTasya nAma kadApi kEnApi na jnjApitaM tatra tatra susaMvAdaM pracArayitum ahaM yatE|


yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasya pUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE|


pratyAzAtO vrIPitatvaM na jAyatE, yasmAd asmabhyaM dattEna pavitrENAtmanAsmAkam antaHkaraNAnIzvarasya prEmavAriNA siktAni|


paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|


lOkA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyEzvarAllabdhasya pavitrasyAtmanO mandirANi yUyanjca svESAM svAminO nAdhvE kimEtad yuSmAbhi rna jnjAyatE?


tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|


atO vayaM khrISTasya vinimayEna dautyaM karmma sampAdayAmahE, IzvarazcAsmAbhi ryuSmAn yAyAcyatE tataH khrISTasya vinimayEna vayaM yuSmAn prArthayAmahE yUyamIzvarENa sandhatta|


vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan|


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca|


kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|


aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|


hE bhrAtaraH, asmAkaM zramaH klEेzazca yuSmAbhiH smaryyatE yuSmAkaM kO'pi yad bhAragrastO na bhavEt tadarthaM vayaM divAnizaM parizrAmyantO yuSmanmadhya Izvarasya susaMvAdamaghOSayAma|


zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM|


tathA saccidAnandEzvarasya yO vibhavayuktaH susaMvAdO mayi samarpitastadanuyAyihitOpadEzasya viparItaM yat kinjcid bhavati tadviruddhA sA vyavasthEti tadgrAhiNA jnjAtavyaM|


tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


tasya ghOSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyuktO'smi|


aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|


tatastai rviSayaistE yanna svAn kintvasmAn upakurvvantyEtat tESAM nikaTE prAkAzyata| yAMzca tAn viSayAn divyadUtA apyavanatazirasO nirIkSitum abhilaSanti tE viSayAH sAmprataM svargAt prESitasya pavitrasyAtmanaH sahAyyAd yuSmatsamIpE susaMvAdapracArayitRbhiH prAkAzyanta|


yUyamapi jIvatprastarA iva nicIyamAnA AtmikamandiraM khrISTEna yIzunA cEzvaratOSakANAm AtmikabalInAM dAnArthaM pavitrO yAjakavargO bhavatha|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos