Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তৰ্হি যো জনঃ সাধাৰণং দ্ৰৱ্যং ভুঙ্ক্তে স ৱিশেষদ্ৰৱ্যভোক্তাৰং নাৱজানীযাৎ তথা ৱিশেষদ্ৰৱ্যভোক্তাপি সাধাৰণদ্ৰৱ্যভোক্তাৰং দোষিণং ন কুৰ্য্যাৎ, যস্মাদ্ ঈশ্ৱৰস্তম্ অগৃহ্লাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তর্হি যো জনঃ সাধারণং দ্রৱ্যং ভুঙ্ক্তে স ৱিশেষদ্রৱ্যভোক্তারং নাৱজানীযাৎ তথা ৱিশেষদ্রৱ্যভোক্তাপি সাধারণদ্রৱ্যভোক্তারং দোষিণং ন কুর্য্যাৎ, যস্মাদ্ ঈশ্ৱরস্তম্ অগৃহ্লাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တရှိ ယော ဇနး သာဓာရဏံ ဒြဝျံ ဘုင်္က္တေ သ ဝိၑေၐဒြဝျဘောက္တာရံ နာဝဇာနီယာတ် တထာ ဝိၑေၐဒြဝျဘောက္တာပိ သာဓာရဏဒြဝျဘောက္တာရံ ဒေါၐိဏံ န ကုရျျာတ်, ယသ္မာဒ် ဤၑွရသ္တမ် အဂၖဟ္လာတ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તર્હિ યો જનઃ સાધારણં દ્રવ્યં ભુઙ્ક્તે સ વિશેષદ્રવ્યભોક્તારં નાવજાનીયાત્ તથા વિશેષદ્રવ્યભોક્તાપિ સાધારણદ્રવ્યભોક્તારં દોષિણં ન કુર્ય્યાત્, યસ્માદ્ ઈશ્વરસ્તમ્ અગૃહ્લાત્|

Ver Capítulo Copiar




रोमियों 14:3
20 Referencias Cruzadas  

tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


anantaraM yOhanaH ziSyAstasya samIpam Agatya kathayAmAsuH, phirUzinO vayanjca punaH punarupavasAmaH, kintu tava ziSyA nOpavasanti, kutaH?


yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvanti EtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat|


asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|


tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaM jAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathA jIvanalAbhastadvat kiM na bhaviSyati?


yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|


kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;


itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|


ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|


aparam Izvarasya mahimnaH prakAzArthaM khrISTO yathA yuSmAn pratyagRhlAt tathA yuSmAkamapyEkO janO'nyajanaM pratigRhlAtu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos