Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো নিষিদ্ধং কিমপি খাদ্যদ্ৰৱ্যং নাস্তি, কস্যচিজ্জনস্য প্ৰত্যয এতাদৃশো ৱিদ্যতে কিন্ত্ৱদৃঢৱিশ্ৱাসঃ কশ্চিদপৰো জনঃ কেৱলং শাকং ভুঙ্ক্তং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো নিষিদ্ধং কিমপি খাদ্যদ্রৱ্যং নাস্তি, কস্যচিজ্জনস্য প্রত্যয এতাদৃশো ৱিদ্যতে কিন্ত্ৱদৃঢৱিশ্ৱাসঃ কশ্চিদপরো জনঃ কেৱলং শাকং ভুঙ্ক্তং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော နိၐိဒ္ဓံ ကိမပိ ခါဒျဒြဝျံ နာသ္တိ, ကသျစိဇ္ဇနသျ ပြတျယ ဧတာဒၖၑော ဝိဒျတေ ကိန္တွဒၖဎဝိၑွာသး ကၑ္စိဒပရော ဇနး ကေဝလံ ၑာကံ ဘုင်္က္တံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યતો નિષિદ્ધં કિમપિ ખાદ્યદ્રવ્યં નાસ્તિ, કસ્યચિજ્જનસ્ય પ્રત્યય એતાદૃશો વિદ્યતે કિન્ત્વદૃઢવિશ્વાસઃ કશ્ચિદપરો જનઃ કેવલં શાકં ભુઙ્ક્તં|

Ver Capítulo Copiar




रोमियों 14:2
18 Referencias Cruzadas  

yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|


kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|


bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|


balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|


ApaNE yat krayyaM tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM


atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|


durbbalAn yat pratipadyE tadarthamahaM durbbalAnAM kRtE durbbala_ivAbhavaM| itthaM kEnApi prakArENa katipayA lOkA yanmayA paritrANaM prApnuyustadarthaM yO yAdRza AsIt tasya kRtE 'haM tAdRza_ivAbhavaM|


yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|


yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,


zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos