Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্ৰভুনা যীশুখ্ৰীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্ৰৱ্যম্ অপৱিত্ৰং জানীতে তস্য কৃতে তদ্ অপৱিত্ৰম্ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্রভুনা যীশুখ্রীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্রৱ্যম্ অপৱিত্রং জানীতে তস্য কৃতে তদ্ অপৱিত্রম্ আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိမပိ ဝသ္တု သွဘာဝတော နာၑုစိ ဘဝတီတျဟံ ဇာနေ တထာ ပြဘုနာ ယီၑုခြီၐ္ဋေနာပိ နိၑ္စိတံ ဇာနေ, ကိန္တု ယော ဇနော ယဒ် ဒြဝျမ် အပဝိတြံ ဇာနီတေ တသျ ကၖတေ တဒ် အပဝိတြမ် အာသ္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિમપિ વસ્તુ સ્વભાવતો નાશુચિ ભવતીત્યહં જાને તથા પ્રભુના યીશુખ્રીષ્ટેનાપિ નિશ્ચિતં જાને, કિન્તુ યો જનો યદ્ દ્રવ્યમ્ અપવિત્રં જાનીતે તસ્ય કૃતે તદ્ અપવિત્રમ્ આસ્તે|

Ver Capítulo Copiar




रोमियों 14:14
12 Referencias Cruzadas  

tE tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhunjjatO dRSTvA tAnadUSayan|


anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|


yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|


bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|


kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|


ApaNE yat krayyaM tad yuSmAbhiH saMvEdasyArthaM kimapi na pRSTvA bhujyatAM


yatO jnjAnaviziSTastvaM yadi dEvAlayE upaviSTaH kEnApi dRzyasE tarhi tasya durbbalasya manasi kiM prasAdabhakSaNa utsAhO na janiSyatE?


adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAM sammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEna durbbalatayA tESAM svAntAni malImasAni bhavanti|


yata IzvarENa yadyat sRSTaM tat sarvvam uttamaM yadi ca dhanyavAdEna bhujyatE tarhi tasya kimapi nAgrAhyaM bhavati,


zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos