Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ইত্থং সতি ৱযম্ অদ্যাৰভ্য পৰস্পৰং ন দূষযন্তঃ স্ৱভ্ৰাতু ৰ্ৱিঘ্নো ৱ্যাঘাতো ৱা যন্ন জাযেত তাদৃশীমীহাং কুৰ্ম্মহে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ইত্থং সতি ৱযম্ অদ্যারভ্য পরস্পরং ন দূষযন্তঃ স্ৱভ্রাতু র্ৱিঘ্নো ৱ্যাঘাতো ৱা যন্ন জাযেত তাদৃশীমীহাং কুর্ম্মহে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဣတ္ထံ သတိ ဝယမ် အဒျာရဘျ ပရသ္ပရံ န ဒူၐယန္တး သွဘြာတု ရွိဃ္နော ဝျာဃာတော ဝါ ယန္န ဇာယေတ တာဒၖၑီမီဟာံ ကုရ္မ္မဟေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 ઇત્થં સતિ વયમ્ અદ્યારભ્ય પરસ્પરં ન દૂષયન્તઃ સ્વભ્રાતુ ર્વિઘ્નો વ્યાઘાતો વા યન્ન જાયેત તાદૃશીમીહાં કુર્મ્મહે|

Ver Capítulo Copiar




रोमियों 14:13
26 Referencias Cruzadas  

kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|


vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


yathA yUyaM dOSIkRtA na bhavatha, tatkRtE'nyaM dOSiNaM mA kuruta|


kintu kAlasyAsya lakSaNaM kutO bOddhuM na zaknutha? yUyanjca svayaM kutO na nyASyaM vicArayatha?


EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|


EtEsmin dAyUdapi likhitavAn yathA, atO bhuktyAsanaM tESAm unmAthavad bhaviSyati| vA vaMzayantravad bAdhA daNPavad vA bhaviSyati||


kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;


tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|


hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|


hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|


yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|


yuSmAbhirEvaitad vivicyatAM, anAvRtayA yOSitA prArthanaM kiM sudRzyaM bhavEt?


vayaM khrISTasya prEmnA samAkRSyAmahE yataH sarvvESAM vinimayEna yadyEkO janO'mriyata tarhi tE sarvvE mRtA ityAsmAbhi rbudhyatE|


asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,


jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,


atO mamEcchEyaM yuvatyO vidhavA vivAhaM kurvvatAm apatyavatyO bhavantu gRhakarmma kurvvatAnjcEtthaM vipakSAya kimapi nindAdvAraM na dadatu|


tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?


hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|


svabhrAtari yaH prIyatE sa Eva jyOtiSi varttatE vighnajanakaM kimapi tasmin na vidyatE|


tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos