Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অস্মাৎ কৰগ্ৰাহিণে কৰং দত্ত, তথা শুল্কগ্ৰাহিণে শুল্কং দত্ত, অপৰং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদৰণীযস্তং সমাদ্ৰিযধ্ৱম্; ইত্থং যস্য যৎ প্ৰাপ্যং তৎ তস্মৈ দত্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অস্মাৎ করগ্রাহিণে করং দত্ত, তথা শুল্কগ্রাহিণে শুল্কং দত্ত, অপরং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদরণীযস্তং সমাদ্রিযধ্ৱম্; ইত্থং যস্য যৎ প্রাপ্যং তৎ তস্মৈ দত্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အသ္မာတ် ကရဂြာဟိဏေ ကရံ ဒတ္တ, တထာ ၑုလ္ကဂြာဟိဏေ ၑုလ္ကံ ဒတ္တ, အပရံ ယသ္မာဒ် ဘေတဝျံ တသ္မာဒ် ဗိဘီတ, ယၑ္စ သမာဒရဏီယသ္တံ သမာဒြိယဓွမ်; ဣတ္ထံ ယသျ ယတ် ပြာပျံ တတ် တသ္မဲ ဒတ္တ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અસ્માત્ કરગ્રાહિણે કરં દત્ત, તથા શુલ્કગ્રાહિણે શુલ્કં દત્ત, અપરં યસ્માદ્ ભેતવ્યં તસ્માદ્ બિભીત, યશ્ચ સમાદરણીયસ્તં સમાદ્રિયધ્વમ્; ઇત્થં યસ્ય યત્ પ્રાપ્યં તત્ તસ્મૈ દત્ત|

Ver Capítulo Copiar




रोमियों 13:7
23 Referencias Cruzadas  

tatastasmin gRhamadhyamAgatE tasya kathAkathanAt pUrvvamEva yIzuruvAca, hE zimOn, mEdinyA rAjAnaH svasvApatyEbhyaH kiM vidEzibhyaH kEbhyaH karaM gRhlanti? atra tvaM kiM budhyasE? tataH pitara uktavAn, vidEzibhyaH|


tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|


tadA yIzuravadat tarhi kaisarasya dravyANi kaisarAya datta, Izvarasya dravyANi tu IzvarAya datta; tatastE vismayaM mEnirE|


kaisararAjAya karOsmAbhi rdEyO na vA?


tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


EtasmAd yuSmAkaM rAjakaradAnamapyucitaM yasmAd yE karaM gRhlanti ta Izvarasya kigkarA bhUtvA satatam Etasmin karmmaNi niviSTAstiSThanti|


ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|


anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|


yE prAnjcaH samitiM samyag adhitiSThanti vizESata IzvaravAkyEnOpadEzEna ca yE yatnaM vidadhatE tE dviguNasyAdarasya yOgyA mAnyantAM|


yAvantO lOkA yugadhAriNO dAsAH santi tE svasvasvAminaM pUrNasamAdarayOgyaM manyantAM nO cEd Izvarasya nAmna upadEzasya ca nindA sambhaviSyati|


hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos