Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 iti hEtOH zAsanapadasya yat prAtikUlyaM tad IzvarIyanirUpaNasya prAtikUlyamEva; aparaM yE prAtikUlyam Acaranti tE svESAM samucitaM daNPaM svayamEva ghaTayantE|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্ৰাতিকূল্যং তদ্ ঈশ্ৱৰীযনিৰূপণস্য প্ৰাতিকূল্যমেৱ; অপৰং যে প্ৰাতিকূল্যম্ আচৰন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ইতি হেতোঃ শাসনপদস্য যৎ প্রাতিকূল্যং তদ্ ঈশ্ৱরীযনিরূপণস্য প্রাতিকূল্যমেৱ; অপরং যে প্রাতিকূল্যম্ আচরন্তি তে স্ৱেষাং সমুচিতং দণ্ডং স্ৱযমেৱ ঘটযন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဣတိ ဟေတေား ၑာသနပဒသျ ယတ် ပြာတိကူလျံ တဒ် ဤၑွရီယနိရူပဏသျ ပြာတိကူလျမေဝ; အပရံ ယေ ပြာတိကူလျမ် အာစရန္တိ တေ သွေၐာံ သမုစိတံ ဒဏ္ဍံ သွယမေဝ ဃဋယန္တေ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 ઇતિ હેતોઃ શાસનપદસ્ય યત્ પ્રાતિકૂલ્યં તદ્ ઈશ્વરીયનિરૂપણસ્ય પ્રાતિકૂલ્યમેવ; અપરં યે પ્રાતિકૂલ્યમ્ આચરન્તિ તે સ્વેષાં સમુચિતં દણ્ડં સ્વયમેવ ઘટયન્તે|

Ver Capítulo Copiar




रोमियों 13:2
14 Referencias Cruzadas  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


vidhavAnAM sarvvasvaM grasitvA chalAd dIrghakAlaM prArthayantE tEbhya upAdhyAyEbhyaH sAvadhAnA bhavata; tE'dhikatarAn daNPAn prApsyanti|


vidhavAnAM sarvvasvaM grasitvA chalEna dIrghakAlaM prArthayantE ca tESu sAvadhAnA bhavata, tESAmugradaNPO bhaviSyati|


yuSmAkam EkaikajanaH zAsanapadasya nighnO bhavatu yatO yAni zAsanapadAni santi tAni sarvvANIzvarENa sthApitAni; IzvaraM vinA padasthApanaM na bhavati|


zAstA sadAcAriNAM bhayapradO nahi durAcAriNAmEva bhayapradO bhavati; tvaM kiM tasmAn nirbhayO bhavitum icchasi? tarhi satkarmmAcara, tasmAd yazO lapsyasE,


ataEva kEvaladaNPabhayAnnahi kintu sadasadbOdhAdapi tasya vazyEna bhavitavyaM|


yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyatE?


tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH


hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|


tatO hEtO ryUyaM prabhOranurOdhAt mAnavasRSTAnAM kartRtvapadAnAM vazIbhavata vizESatO bhUpAlasya yataH sa zrESThaH,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos