Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 প্ৰত্যযীভৱনকালেঽস্মাকং পৰিত্ৰাণস্য সামীপ্যাদ্ ইদানীং তস্য সামীপ্যম্ অৱ্যৱহিতং; অতঃ সমযং ৱিৱিচ্যাস্মাভিঃ সাম্প্ৰতম্ অৱশ্যমেৱ নিদ্ৰাতো জাগৰ্ত্তৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 প্রত্যযীভৱনকালেঽস্মাকং পরিত্রাণস্য সামীপ্যাদ্ ইদানীং তস্য সামীপ্যম্ অৱ্যৱহিতং; অতঃ সমযং ৱিৱিচ্যাস্মাভিঃ সাম্প্রতম্ অৱশ্যমেৱ নিদ্রাতো জাগর্ত্তৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပြတျယီဘဝနကာလေ'သ္မာကံ ပရိတြာဏသျ သာမီပျာဒ် ဣဒါနီံ တသျ သာမီပျမ် အဝျဝဟိတံ; အတး သမယံ ဝိဝိစျာသ္မာဘိး သာမ္ပြတမ် အဝၑျမေဝ နိဒြာတော ဇာဂရ္တ္တဝျံ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પ્રત્યયીભવનકાલેઽસ્માકં પરિત્રાણસ્ય સામીપ્યાદ્ ઇદાનીં તસ્ય સામીપ્યમ્ અવ્યવહિતં; અતઃ સમયં વિવિચ્યાસ્માભિઃ સામ્પ્રતમ્ અવશ્યમેવ નિદ્રાતો જાગર્ત્તવ્યં|

Ver Capítulo Copiar




रोमियों 13:11
25 Referencias Cruzadas  

prAtaHkAlE ca nabhasO raktatvAt malinatvAnjca vadatha, jhanjbhzadya bhaviSyati| hE kapaTinO yadi yUyam antarIkSasya lakSma bOddhuM zaknutha, tarhi kAlasyaitasya lakSma kathaM bOddhuM na zaknutha?


kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|


tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|


yUyaM yathOcitaM sacaitanyAstiSThata, pApaM mA kurudhvaM, yatO yuSmAkaM madhya IzvarIyajnjAnahInAH kE'pi vidyantE yuSmAkaM trapAyai mayEdaM gadyatE|


EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"


yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|


sarvvESAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE


kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|


hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|


Etasya bhaviSyadvaktRgranthasya vAkyAnAM pAThakaH zrOtArazca tanmadhyE likhitAjnjAgrAhiNazca dhanyA yataH sa kAlaH sannikaTaH|


sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI|


pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos