Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং ভ্ৰাতৃৎৱপ্ৰেম্না পৰস্পৰং প্ৰীযধ্ৱং সমাদৰাদ্ একোঽপৰজনং শ্ৰেষ্ঠং জানীধ্ৱম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং ভ্রাতৃৎৱপ্রেম্না পরস্পরং প্রীযধ্ৱং সমাদরাদ্ একোঽপরজনং শ্রেষ্ঠং জানীধ্ৱম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ ဘြာတၖတွပြေမ္နာ ပရသ္ပရံ ပြီယဓွံ သမာဒရာဒ် ဧကော'ပရဇနံ ၑြေၐ္ဌံ ဇာနီဓွမ်၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અપરં ભ્રાતૃત્વપ્રેમ્ના પરસ્પરં પ્રીયધ્વં સમાદરાદ્ એકોઽપરજનં શ્રેષ્ઠં જાનીધ્વમ્|

Ver Capítulo Copiar




रोमियों 12:10
30 Referencias Cruzadas  

kintu yuSmAkaM madhyE na tathA bhavEt, yuSmAkaM yaH kazcit mahAn bubhUSati, sa yuSmAn sEvEta;


asmAt kAraNAdEva tvaM nimantritO gatvA'pradhAnasthAna upaviza, tatO nimantrayitAgatya vadiSyati, hE bandhO prOccasthAnaM gatvOpaviza, tathA sati bhOjanOpaviSTAnAM sakalAnAM sAkSAt tvaM mAnyO bhaviSyasi|


yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|


hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|


aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|


asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|


bhrAtRSu prEmakaraNamadhi yuSmAn prati mama likhanaM niSprayOjanaM yatO yUyaM parasparaM prEmakaraNAyEzvarazikSitA lOkA AdhvE|


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


bhrAtRSu prEma tiSThatu| atithisEvA yuSmAbhi rna vismaryyatAM


yUyam AtmanA satyamatasyAjnjAgrahaNadvArA niSkapaTAya bhrAtRprEmnE pAvitamanasO bhUtvA nirmmalAntaHkaraNaiH parasparaM gAPhaM prEma kuruta|


sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|


hE priyatamAH, asmAsu yadIzvarENaitAdRzaM prEma kRtaM tarhi parasparaM prEma karttum asmAkamapyucitaM|


IzvarE 'haM prIya ityuktvA yaH kazcit svabhrAtaraM dvESTi sO 'nRtavAdI| sa yaM dRSTavAn tasmin svabhrAtari yadi na prIyatE tarhi yam IzvaraM na dRSTavAn kathaM tasmin prEma karttuM zaknuyAt?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos