Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৰ্হি তাসাং ভিন্নশাখানাং ৱিৰুদ্ধং মাং গৰ্ৱ্ৱীঃ; যদি গৰ্ৱ্ৱসি তৰ্হি ৎৱং মূলং যন্ন ধাৰযসি কিন্তু মূলং ৎৱাং ধাৰযতীতি সংস্মৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তর্হি তাসাং ভিন্নশাখানাং ৱিরুদ্ধং মাং গর্ৱ্ৱীঃ; যদি গর্ৱ্ৱসি তর্হি ৎৱং মূলং যন্ন ধারযসি কিন্তু মূলং ৎৱাং ধারযতীতি সংস্মর|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တရှိ တာသာံ ဘိန္နၑာခါနာံ ဝိရုဒ္ဓံ မာံ ဂရွွီး; ယဒိ ဂရွွသိ တရှိ တွံ မူလံ ယန္န ဓာရယသိ ကိန္တု မူလံ တွာံ ဓာရယတီတိ သံသ္မရ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તર્હિ તાસાં ભિન્નશાખાનાં વિરુદ્ધં માં ગર્વ્વીઃ; યદિ ગર્વ્વસિ તર્હિ ત્વં મૂલં યન્ન ધારયસિ કિન્તુ મૂલં ત્વાં ધારયતીતિ સંસ્મર|

Ver Capítulo Copiar




रोमियों 11:18
14 Referencias Cruzadas  

pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati|


aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|


yUyaM yaM bhajadhvE taM na jAnItha, kintu vayaM yaM bhajAmahE taM jAnImahE, yatO yihUdIyalOkAnAM madhyAt paritrANaM jAyatE|


paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|


bhadram, apratyayakAraNAt tE vibhinnA jAtAstathA vizvAsakAraNAt tvaM rOpitO jAtastasmAd ahagkAram akRtvA sasAdhvasO bhava|


tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati|


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos