Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিযতীনাং শাখানাং ছেদনে কৃতে ৎৱং ৱন্যজিতৱৃক্ষস্য শাখা ভূৎৱা যদি তচ্ছাখানাং স্থানে ৰোপিতা সতি জিতৱৃক্ষীযমূলস্য ৰসং ভুংক্ষে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিযতীনাং শাখানাং ছেদনে কৃতে ৎৱং ৱন্যজিতৱৃক্ষস্য শাখা ভূৎৱা যদি তচ্ছাখানাং স্থানে রোপিতা সতি জিতৱৃক্ষীযমূলস্য রসং ভুংক্ষে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိယတီနာံ ၑာခါနာံ ဆေဒနေ ကၖတေ တွံ ဝနျဇိတဝၖက္ၐသျ ၑာခါ ဘူတွာ ယဒိ တစ္ဆာခါနာံ သ္ထာနေ ရောပိတာ သတိ ဇိတဝၖက္ၐီယမူလသျ ရသံ ဘုံက္ၐေ,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 કિયતીનાં શાખાનાં છેદને કૃતે ત્વં વન્યજિતવૃક્ષસ્ય શાખા ભૂત્વા યદિ તચ્છાખાનાં સ્થાને રોપિતા સતિ જિતવૃક્ષીયમૂલસ્ય રસં ભુંક્ષે,

Ver Capítulo Copiar




रोमियों 11:17
22 Referencias Cruzadas  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|


ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|


yatO yuSmAkaM yuSmatsantAnAnAnjca dUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuH paramEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittam ayamaggIkAra AstE|


vanyajitavRkSasya zAkhA san tvaM yadi tatazchinnO rItivyatyayEnOttamajitavRkSE rOेेpitO'bhavastarhi tasya vRkSasya svIyA yAH zAkhAstAH kiM punaH svavRkSE saMlagituM na zaknuvanti?


AvAM janmanA yihUdinau bhavAvO bhinnajAtIyau pApinau na bhavAvaH


arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,


sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,


tAvEva jagadIzvarasyAntikE tiSThantau jitavRkSau dIpavRkSau ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos