Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 10:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तर्हि किं ब्रवीति? तद् वाक्यं तव समीपस्थम् अर्थात् तव वदने मनसि चास्ते, तच्च वाक्यम् अस्माभिः प्रचार्य्यमाणं विश्वासस्य वाक्यमेव।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তৰ্হি কিং ব্ৰৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অৰ্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্ৰচাৰ্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তর্হি কিং ব্রৱীতি? তদ্ ৱাক্যং তৱ সমীপস্থম্ অর্থাৎ তৱ ৱদনে মনসি চাস্তে, তচ্চ ৱাক্যম্ অস্মাভিঃ প্রচার্য্যমাণং ৱিশ্ৱাসস্য ৱাক্যমেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တရှိ ကိံ ဗြဝီတိ? တဒ် ဝါကျံ တဝ သမီပသ္ထမ် အရ္ထာတ် တဝ ဝဒနေ မနသိ စာသ္တေ, တစ္စ ဝါကျမ် အသ္မာဘိး ပြစာရျျမာဏံ ဝိၑွာသသျ ဝါကျမေဝ၊

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તર્હિ કિં બ્રવીતિ? તદ્ વાક્યં તવ સમીપસ્થમ્ અર્થાત્ તવ વદને મનસિ ચાસ્તે, તચ્ચ વાક્યમ્ અસ્માભિઃ પ્રચાર્ય્યમાણં વિશ્વાસસ્ય વાક્યમેવ|

Ver Capítulo Copiar




रोमियों 10:8
14 Referencias Cruzadas  

yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|


pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarE vizvasantaH sAnanditA abhavan|


ataEva zravaNAd vizvAsa aizvaravAkyapracArAt zravaNanjca bhavati|


ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna?


yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?


sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakEna nityasthAyinA vAkyEna punarjanma gRhItavantaH|


kintu vAkyaM parEzasyAnantakAlaM vitiSThatE| tadEva ca vAkyaM susaMvAdEna yuSmAkam antikE prakAzitaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos